________________
२४३
पष्ठो वाद्याध्यायः तन्त्रीकर्षोऽङ्गुष्ठतर्जन्यमाभ्यां शुकवकः ।। ८३ ।।
इति शुकवाक: (८) उद्वेष्टपरिवर्ताभ्यां तन्त्र्या भ्राम्यति दक्षिणे । स्वरस्थाने द्रुतं कम्रासारणं मूर्च्छना मता ॥ ८४ ॥
। इति मूर्छना (९) तलेन दक्षिणो हम्तस्तन्त्रीं हन्तीतरः पुनः । प्रदेशिन्या स्पृशेद्यत्र तलहम्तो भवेदमौ ॥ ८५ ॥
इति तलहस्त: (१०) स्पर्शोऽगुष्ठकनिष्ठाभ्यामर्धचन्द्रोऽभिधीयते ।
इत्यर्धचन्द्रः (११) चतुरगुलिसंघाते कुश्चिताङ्गुष्ठके तले ॥ ८६ ॥ कनिष्ठातर्जनीपाश्वस्पर्शस्तन्त्र्याः प्रसारकः ।
इति प्रसारकः (१२) करस्य किंचित्साङ्गुष्ठसकलागुलिकुञ्चने ।। ८७ ॥ कनिष्ठाङ्गुष्टसंस्पर्शस्तन्त्र्याः स्यात्कुहरः करः ।
इति कुहर: (१३) इति त्रयोदशोभयहस्तव्यापाग:
सारणां त्यक्त्वा तन्त्री हन्ति, अमुं पाणिं निष्कोटिताभिधमिति वाद्यविद आहुः ; इति निकोटितः (६) यत्र वामः वामहस्त:, उत्क्षिप्तया सारणया कम्रया यदा तन्त्री द्रुतं हन्ति, दक्षिणः, दक्षिणहस्त: कर्तरीतुल्यः कर्तरीहस्तसदृश: तदा स्खलित:; इति स्खलित: (७) अङ्गुष्ठतर्जन्योरपाभ्यां तन्त्र्या कर्षः आकर्षणं यत्र तं शुकवक्त्रमित्याहुः; इति शुकवक्त्रक: (८) दक्षिणे ; दक्षिणहस्ते तन्त्र्या उद्वेष्टपरिवर्ताभ्यां वामदक्षिणगामित्वेन भ्राम्यति सति, स्वरस्थाने द्रुतं कमाया: सारणं मूर्च्छना भवति ; इति मूर्छन
Scanned by Gitarth Ganga Research Institute