________________
२४२
संगीतरत्नाकरः अनामया बहिस्तन्त्रीघाताज्जातो यदा ध्वनिः ।। ७८ ॥ तर्जन्या धार्यते विन्दुनिःशङ्केनोदितस्तदा ।
इति बिन्दुः (३) अगुलीभिश्चतसृभिः क्रमेण करयोर्द्वयोः ॥ ७९ ॥ बहिस्तन्त्रीहतिस्तूर्ण कर्तरी कीर्तिता बुधैः ।
इति कर्तरी (४) दक्षिणः कर्तरी कुर्याद्वामहस्तस्तु तन्त्रिकाम् ॥ ८० ॥ यत्र सारणया हन्ति प्राहुस्तामर्धकर्तरीम् ।
___ इत्यर्धकर्तरी (५) उत्सृष्टसारणां यत्र हन्ति तन्त्री प्रदेशिनी ॥ ८१ ॥ निष्कोटिताभिधं पाणिममुं वायविदो विदुः ।
इति निष्कोटित: (६) उत्क्षिप्तया सारणया वामम्तन्त्रीं द्रुतं यदा ॥ ८२ ॥ निहन्ति कर्तरीतुल्यो दक्षिणः स्खलितस्तदा ।
इति स्खलित: (७) कर्तरीवत् कनिष्ठया सारणया कम्रया वा हन्यते स घोषः; इति घोष: (१) दक्षिणानामया; दक्षिणहस्तस्य या अनामिका तया तन्त्री अन्त: निहन्यते, वामस्य ; वामहस्तस्य मध्यमाङ्गुल्या बहिश्च निहन्यते तं रेफमित्याहुः ; इति रेफः (२) अनामया; अनामिकया अगुल्या बहिः तन्त्र्या घातात् जातो ध्वनिः यदा तर्जन्याधार्य स्थिते सति, एवं क्रियते तदा विन्दुः ; इति बिन्दुः (३) द्वयोः करयोः हस्तयो: चतसृभिः अगुलीभिः तन्त्र्या बहिः तूर्ण शीघ्रं, तन्त्रीहतिः, तन्त्र्या घात: कर्तरी स्यात् ; इति कर्तरी (४) दक्षिणः दक्षिणहस्तः, यत्र पूर्वोक्तां कर्तरी करोति, वामस्तु सारणया कम्रया तन्त्रिका हन्ति, नाम अर्धकर्तरीत्याहुः; इत्यर्धकर्तरी (५) यत्र प्रदेशिनी तर्जनी उत्सृष्टमाग्णां,
Scanned by Gitarth Ganga Research Institute