SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ २३४ संगीतरत्नाकरः दधानः ककुभं सारं खादिरं वान्यदारुजम् ।। ३२ ॥ तिर्यक्संस्थेन दैयेणाष्टाङ्गुलं त्र्यमुलायतम् । अगुलाधिकपार्थ च मध्ये कूर्मोनताकृतौ ॥ ३३ ॥ स्थितेन पत्रिकाधारगर्तेन च समन्वितम् । गर्तमध्ये च रन्ध्रेण योन्याकारेण संयुतम् ।। ३४ ।। रन्ध्रे तस्य निविष्टेन रन्ध्रास्थौल्येन शङ्कुना । अन्वितां पत्रिकां मिश्रलोहजां द्वयङ्गुलायताम् ।। ३५ ।। चतुरगुलदैयाँ च मध्ये कूर्मोन्नतां बहिः । निम्नमध्यं मनागन्तर्धारयन्तमधः पुनः ।। ३६ ॥ द्विदण्डिकं शङ्कुनाष्टाङ्गुलदैlयुजा तथा । वृत्तेन त्र्यमुलस्थूलोत्तरार्धश्लक्ष्णमूर्तिना ।। ३७ ॥ कूर्मपृष्ठोन्नतं मध्यमुत्तरार्धस्य विभ्रता । दण्डवक्त्रमितस्थौल्याधरभागयुतेन च ।। ३८ ॥ दण्डवक्त्रप्रविष्टाधोभागेन च विराजितम् । एवंविधस्य दण्डस्योर्ध्वाग्रात्सप्तदशाङ्गुले ॥ ३९ ॥ अधोभागेऽक्षिसदृशं विधाय विवरद्वयम् । एकद्वित्रिगुणां तन्त्री क्षिप्त्वा रन्धे परत्र तु ॥ ४० ॥ तन्त्रीपान्तान्तरे क्षिप्त्वा प्रोतं तद् द्विगुणे ततः । द्विगुणाकर्षणात्कयुत्पुनरेवं समाचरेत् ।। ४१ ।। दर्शयति-'ग्रन्थिव्रणभिदा हीनः' इत्यारभ्य ‘घोपकश्चैकतन्त्रिका' इत्यन्तेन ग्रन्थ संदर्भेण ॥ २९.-१०९ ॥ (सु.) एकतन्त्र्या वीणाया लक्षणमाह---ग्रन्थीति । प्रन्थिः अर्बुदमिव Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy