________________
२३२
संगीतरत्नाकरः गीतनृत्तगतन्यूनपच्छादनपटून्यपि । वाद्यान्यतस्ततादीनि,
तत्रादौ महे वयम् ।। २३ ॥ तस्य वादनभेदांश्च विविधाः करसारणाः । सुपिरं पटई तस्य पाटांस्तद्रचनास्तथा ।। २४ ।।
वाद्यप्रयोगस्य कालविशेषानाह-अभिषेक इत्यादि । गीतनृत्तेति । गीतनृत्तगतन्यूनप्रच्छादनपटून्यपीति ; अत्रापिशब्देन वाद्यप्रतिपादने प्रयोजनमिदमपि दर्शयति । तत्प्रयोजनं गीतनृत्तगतन्यूनताप्रच्छादनम् । अत्र न्यूनशब्दो धर्मपरत्वेन नेयः । यतस्तत्र पटूनि अतः ततादीनि वाद्यानीति संबन्धः । वाद्यानि वादनीयानीत्यर्थः ॥ १८-२३ ॥
(सु०) वाद्योत्पत्तिमाह-वाद्यमिति । दक्षयागध्वंसेन यो जात उद्वेगः अस्वास्थ्यं तदुपशान्तये शंभुना यद् वाद्यं चक्रे व्यधायि । स्वात्यादिभिर्गणैः अनन्दि सम्यक्कृतमित्यर्थः, वाद्यवादनसमयानाह-अभिषेक इति । उत्पाते ; भूतावेशादिबाधासु, संभ्रमे ; देवतामहोत्सवादिषु राजाभिषेकादिषु सर्वाणि वाद्यानि वाद्यन्ते । अल्पे मङ्गले कानिचित् लोकस्थितिमनतिक्रम्य अल्पान्येव वादनीयानीत्यर्थः । रङ्गसंस्थानां नर्तकानां गायतां च कुशीलवादीनां विश्रान्तौ च स्वल्पान्येव वाद्यानि वादनीयानीत्यर्थः । वाद्यानि स्तुवन्नुपयोगमाह- एतानीति । पटहादिवाद्यानि संग्रामे वीराणामुत्साहमुत्पादयन्ति । प्रहारादिदु:खं नाशयन्ति । ततादीनि तु वाद्यानि गीतादिगतं न्यूनत्वं तत्साम्यात्प्रच्छादयन्ति ॥ -१८-२३ ॥
(क०) तत्र श्रुतिम्वरविवेकनिदर्शकतया गीतोत्पादकमिति प्रथमोद्दिष्टं ततवाद्यमारभ्याध्याये क्रमेण प्रतिपाद्यानर्थानुद्दिशति-तत्रादौ महे वयमित्यादिना। तस्य वादनभेदांश्चेत्यादिभिश्च यथाक्रमं ब्रूमहे इति
Scanned by Gitarth Ganga Research Institute