________________
२१६
संगीतरत्नाकरः लब्धाङ्कन्यूनितान्त्याङ्कशेषादुद्दिष्टवेदनम् ।
इति द्रुतमेरुपरपङ्क्त्युद्दिष्टम्
___इति द्रुतमेरुनष्टोद्दिष्टे लघुमेरावधःपङ्क्तेष्टाङ्केनान्त्यशेषतः ॥ ३९५ ॥ पूर्वेषां पात्यमानानामपाते पूर्ववद्रुतः ।
पतितात्सह पूर्वाभ्यां परेण च गुरुभवेत् ।। ३९६ ॥ उद्दिष्टरूपस्थात्तस्माल्लघोः कश्चिदकः । न प्राप्यत इति । नष्टे तस्य लघोरपतिताङ्कलब्धत्वादिति भावः । सुगममन्यत् ॥ ३९३-३९४ - ॥
इति द्रुतमेरुपरपङ्क्त्यु द्दिष्टम्
इति द्रुतमेरुनष्टोद्दिष्टे (सु०) अथ द्रुतमेरुपरपङ्क्त्युद्दिष्टमाह-यैरकैरिति । यैरकैः पतितैः नष्टैः ये प्लुतादयो लभ्यन्ते ; तेभ्यश्च ते अङ्काः लभ्यन्ते । समासु पङ्क्तिषु विशेषमाह-द्रुतहीनेति । द्रुतहीन: आद्यकोष्टो यासां ताः, ऊर्ध्वासु पङ्क्तिषु समास्वित्यर्थः । तासु यो लघुः, तस्मात् तत्र कोऽप्यङ्कः प्राप्यते, लब्धाङ्क अन्ते पातयित्वा अवशिष्टात् उद्दिष्टसंख्याज्ञानम् । यथा षड्द्रुतप्रस्तारे द्रुतद्वयं गुरुश्च कतिधा भेद इति प्रश्ने द्वितीयाधस्तनस्य पञ्चाङ्कस्य तृतीयस्याङ्कस्य च पातनात् गुरोर्लब्धत्वात् अष्टौ लब्धाः, अष्टानां नवमाद्ये पातितत्वात् एकोऽवशिष्टः प्रथमो मेद इत्युत्तरम् ॥ ३९३, ३९४- ॥
___ इति द्रुतमेरुनष्टोद्दिष्टे (क०) अथ लघुमेर्वधःपङ्क्तिनष्टं लक्षयति-लघुमेरवित्यादिना । पूर्वेषामिति । नष्टाकोनादन्त्यापूर्वेषां द्वितीयादीनामित्यर्थः । पात्यमानानां तेषां मध्ये । अपाते ; एकद्वयादीनामङ्कानामपाते । पूर्ववत् । पूर्वनष्टवद्रुतः । तत्र स्वपतिताद्रुत इति । अपतिताद्रुतो लभ्यत इत्यर्थः । द्वाभ्यामपति
Scanned by Gitarth Ganga Research Institute