________________
पवमस्तालाध्यायः
१६३
-
(सु०) तेषां लक्षणं प्रतिज्ञाय प्रथमोद्दिष्टं प्रस्तारं लक्षयति — न्यस्येति । आद्यात् आदौ स्थापितात्, महतः प्लुतात्, गुरोर्लघोर्वा अधस्तात् अधः प्रदेशे अल्पं न्यसेत्। प्लुतस्याधस्तात् गुरुं, गुरोरधस्ताल्लघु, लघोरधस्ताद् द्रुतमिति । एवं न्यस्य उपरि उपरिष्टात् यथा प्लुतादयो विद्यन्ते तथा शेषं लेखनीयम् । एवं ताल्या संभवे सति वामसंस्थान; संस्था समाप्तिः येषां तथाविधान् प्राक् पूर्वप्रदेशे महत्सु संभवत्सु महतः प्लुतादीन् लिखेत् । महतामसंभवे तु, अल्पान् लिखेत् । यावतां द्रुतानां तालस्तावतां द्रुतानां परिपूर्णाय प्लुतादीन् लिखेत् । एवं कृते सति पुनरप्ययं विधिः कर्तव्यः । प्रस्तारस्य विधिमाह - सवेंति । यावत्तालपरिपूरणसमर्थसंख्याकाः द्रुताः तावत्पर्यन्तं प्रस्तारः कार्यः । कुत्र ? आदिभूते प्रस्तारे कार्य इत्यपेक्षायामाह - लघाविति । लघुगुरुप्लुते व्यस्ते पृथक् पृथक् स्थापिते केवले लघौ, केवले गुरौ, केवले प्लुते च कार्य: । समस्तेति । लघुप्लुतयो:, गुरुप्लुतयोः, लघुगुर्वोः प्लुतत्वे प्राप्ते, समस्तत्वासंभवात् द्रुतपूर्व विलिख्य, द्रुते लघौ च द्रुते गुरौ च, द्रुते प्लुते च न्यूनं द्रुतं पूर्वं विलिख्य प्रस्तारः कार्यः । निषेधमाह —- व्यस्तेति । व्यस्ते ; विपरीतस्थापिते लघ्वादौ ते च न कर्तव्यः । पूर्व महान् स्थापयित्वा पश्चादल्पेन कर्तव्य: । द्रुते च अल्पाभावोऽत्र कर्तव्य इत्यर्थः । अत्र दृष्टान्तार्थं षटप्रस्तारं दर्शयाम:पूर्व तावत्प्लुतो लेखनीयः, 'संभवे महतो लिखेत्' इत्युक्तत्वात् । तत: प्लुतस्याधो गुरुः पूर्वं षड्गुततालपूरणार्थं लघुः । एवं लघुगुरूपो द्वितीयो भेदः । ततो लघोरधस्तात् द्रुत:, पश्चाद्गुरुः, पूर्व द्रुत:, एवं द्रुतद्वयं गुरुश्च तृतीयो भेदः । ततः गुरोरधस्तात् लघुः, पूर्व गुरुः, एवं गुरुर्लघुश्चतुर्थो भेदः । ततः गुरोरधस्तात् लघुः, उपरि लघुः, लघोरधस्तात् द्रुतः, पश्चात् गुरुः, पूर्व द्रुतः, एवं लघुत्रयं पञ्चमो भेद: । तत: प्रथम घोरधस्तात् द्रुत:, ततो लघुद्वयं, पूर्व द्रुतः, एवं द्रुतद्वयं लघुद्वयं च षष्ठो भेदः । ततः प्रथमलघोरधस्तात् द्रुतः, ततो लघुः पूर्वं लघुद्रुते, ततश्च द्रुतः लघुद्रुतौ लघुश्चेति सप्तमो भेद: । तत: प्रथमलघोरधस्तात् द्रुत:, अनन्तरं द्रुतलघू, पूर्वे द्रुत:, ततश्च लघुद्रुतद्वयं लघुश्वेत्यष्टमो भेदः । ततः प्रथमलघोरधस्तात् द्रुत:, ततो द्रुतद्वयं लघुश्च, पूर्व द्रुत:, ततश्च द्रुतचतुष्टयं लघुश्च नवमो भेदः । ततो लघोरधस्तात् द्रुतपूर्वं
Scanned by Gitarth Ganga Research Institute
-