________________
पचमस्तालाध्यायः
पश्चभिलघुभिगौरी ।।।।। इति गौरी (११४)
द्वौ गुरू द्वौ लघुप्लुतौ ।। ३०८ ॥ ताले सरस्वतीकण्ठाभरणे शाङ्गिसंमतौ।
55।। • • इति सरखतीकण्ठाभरण: (११५) भमताले चतुर्बिन्दुनेगणश्च विरामवान् ।। ३०९ ।।
....।।। इति भमताल: (११६) ताले राजमृगाङ्के तु द्रुतौ लघुरथो गुरुः ।
___ . . । इति राजमृगाङ्कः (११७) गुरुलघुतस्ताले राजमार्तण्डसंज्ञके ।। ३१० ॥
5। • इति राजमार्तण्ड: (११८) निःशङ्कसंज्ञके ताले लगुरू पगुरू गलौ।
155SSSS । इति निःशङ्कः (११९) शाह्नदेवे द्रुतद्वन्द्वं गप्लुतौ गद्वयं लघुः ॥ ३११ ॥
. . 53 55 । इति शाङ्गदेवः (१२०)
इति विंशत्युत्तरं देशीतालाः (सु०) पञ्चभिलघुभिः (।।।।1) गौरी (११४) गुरुद्वयम् , लघुद्वयम् , द्रुतद्वयम् (SS || • • ) सरस्वतीकण्ठाभरणः (११५) चतुर्बिन्दुः; द्रुतचतुष्टयम् , विरामान्त नगणश्च ( ० ०००।) भग्नताल: (११६) द्रुतद्वयम् , लघुः, अन्तरं गुरुश्च ( ० 0 1 5) राजमृगाङ्कः (११७) एको गुरुः, एको लघुः, द्रुतश्च (5। • ) राजमार्तण्ड: (११८) लगुरू ; लघुगुरू, पगुरू ; प्लुतगुरू, गुरुद्वयम् , लघुश्च (ISSSSSSI) नि:शङ्क: (११९) द्रुतद्वन्द्वम् , गुरुः, प्लुतः, गद्वयं ; गुरुद्वयम् , लघुश्च ( ० ० 53551 ) शार्ङ्गदेवः (१२०)॥ २६१-३११ ।।
इति विंशत्युत्तरं देशीतालाः
Scanned by Gitarth Ganga Research Institute