________________
१५८
संगीतरत्नाकरः
रो द्रुतो द्वौ गुरू स्कन्दे SIS • • 55 इति स्कन्दः (१०७)
अड्डताली दो लघुद्वयम् ।। २०५ ॥ इयमेवोचिरे तालं केचित्रिपुटसंज्ञया ।
• ।। इत्यहताली (१०८) द्वौ लौ द्वौ दौ लगौ घत्ता || • • 1 5 इति घत्ता (१०९)
द्वन्द्वः सतगणौ प्लुतः ॥ ३०६ ॥ MISSS13 इति द्वन्द्वः (११०) मुकुन्दे तु लघुविन्दुचतुष्टयमथो गुरुः ।
। . . . . 5 इति मुकुन्दः (१११) कुविन्दके लघुविन्दुद्वयं गुरुरथ प्लुतः ।। ३०७ ।।
• • 5 इति कुविन्दक: (११२) कलध्वनिर्लघुद्वन्द्वं गुरुर्लघुरथ प्लुतः ।
।।5। इति कलध्वनिः (११३) (सु०) रो रगणः, द्रुतद्वयम् , गुरुद्वयं च (SIS • • 55 ) स्कन्दः (१०७) एको द्रुतः, लघुद्वयं च ( • || ) अडताल: (१०८) अमुमेव केचित् त्रिपुट इत्याहु: । लघुद्वयम् , गुरुद्वयम् , लघुर्गुरुश्च (II • • IS) धत्ता (१०९) लघुद्वयं, गुरुश्च, सगणः, गुरुद्वयं लघुश्च तगणः, तत: प्लुतश्च (।। 55513) द्वन्द्वः (११०) एको लघु:, अनन्तरं बिन्दुचतुष्टयम् , चत्वारो द्रुताः, अथानन्तर गुरुश्च (। . . . . 5) मुकुन्दः (१११) एको लघुः, द्रुतद्वयम् , अनन्तरं गुरु:, प्लुतश्च (1 • • 55) कुविन्दकः (११२) लघुद्वयानन्तरं गुरुः, ततो लघुः, अथानन्तरं प्लुतश्च ( || SIS) कलध्वनिः (११३) ।
Scanned by Gitarth Ganga Research Institute