________________
पञ्चमस्तालाध्यायः
सिंहे लदौ लत्रयं च | 0 ||| इति सिंहः (१०१)
गुरुणा करुणो मतः । 5 इति करुण: (१०२) लघुर्दूतानां त्रितयं लघू द्वौ सारसः स्मृतः ॥ ३०३ ॥
। • ० ० ।। इति सारसः (१०३) द्रुतत्रयं लघुद्वन्द्वं चण्डताले बभाषिरे ।
. . . ।। इति चण्डताल: (१०४) मगणश्च त्रयो दीप्ता लघुश्चन्द्रकलाभिधे ।। ३०४ ॥
_555333। इति चन्द्रकला (१०५) गलौ प्लुतत्रयं वक्रः प्लुतो बिन्दुत्रयं लये ।
___533353 ० ० इति लयः (१०६)
एक: प्लुतश्च (15) उत्सव: (९८) एका गुरुः, द्वौ द्रुतौ, दीप्तः ; प्लुतश्च (5 . . 5) विलोकित: (९८) चत्वारो लघवः (।।।। ) गज: (९९) लघुद्वयं, द्रुतद्वयं च (|| . . ) वर्णयति: (१००)।
(मु०) एको द्रुतः, पुनलघुत्रयं च ( | 0 | | | ) सिंहः (१०१) एकेन गुरुणा (5) करुणः (१०२) एको लघुः, द्रुतत्रयं, पुनर्लघुद्वयं च (1 . . .।।) सारस: (१०३) द्रुतत्रयं, लघुद्वयं च ( . . . || ) चण्डताल: (१०४) मगण: ; गुरुत्रयम् , त्रयो दीपाः; प्लुतत्रयमित्यर्थः । तत एको लघुश्च (5553331) चन्द्रकला (१०५) गलौ, गुरुलघु , प्लुतत्रयम् , वक्रः; गुरुः, तत: प्लुतः, ततो बिन्दुत्रयम् (5133355 . . . ) लयः (१०६)।
Scanned by Gitarth Ganga Research Institute