________________
१५४
कोल्लटोऽन्यैरयं प्रोक्तः
1। 5 5 ।। इति प्रतिमण्ठकः (८०)
पारू
संगीतरत्नाकर:
लीला दलौ प
SSSI SSS इति पार्वतीलोचन: (८१) रतितालो लघुर्गुरुः ॥ २९६ ॥
15 इति रतिताल: (८२)
0.0
००
पार्वती लोचने पुनः ।
| डे इति लीलाताल : (८३)
करणयतौ द्रुतचतुष्टयम् ।
इति करणयतिः (८४)
ललिते द्वौ द्रुतौ लोगः
• • | S इति ललित: (८५)
गारुगिस्तु चतुर्हुती ॥ २९७ ॥
भगणो वा प्रतिमण्ठकः ; लघुद्वयं गुरुश्च, सगणः गुरुर्लघुद्वयं च भगणः, (11SS 11) प्रतिमण्ठकः, अयमेव प्रतिमण्ठकः अन्यैः आचायैः कोल्लुक इत्युक्तः (८०) मलपा: ; मगणलघुप्लुताः, त्रिगुरुर्मगणः, द्वौ गुरू; गुरुद्वयं ; दौ द्वौ द्रुतद्वयं च ( Ssssss ० ) पार्वतीलोचन: (८१) लघुः, गुरुश्च (IS ) रतिताल: (८२) दलौ, द्रुतलघू, प्लुतश्च ( ० 15 ) लीला (८३) द्रुतचतुष्टयम् (• • ) करणयतिः (८४) ।
००
०
(सु० ) द्रुतद्वयं, लघुर्गुरुश्च ( ००15 ) ललित (८५) चतुर्हुती ;
Scanned by Gitarth Ganga Research Institute