________________
विरामान्तं बुधैरुक्ता
पश्चमस्तालाध्यायः
•
०
● इति गारुगि: (८६)
जगण वक्रः
● • ISIS इति राजनारायण: (८७)
विरामान्तं लप्लुतौ च
ऊर्ध्वं लघुभ्यां रगणः
राजनारायणे पुनः ।
। डे इति लक्ष्मीश: (८८)
००
लक्ष्मीशे तु द्रुतद्वयम् ॥ २९८ ॥
जनको नयसा वक्रः
115 15 इति ललितप्रियः (८९)
तालस्तु ललितप्रियः ।
S।। इति श्रीनन्दन: (९० )
स्यातां श्रीनन्दने भपौ ॥ २९९ ॥
।।।15 5 15 इति जनक: (९१)
वर्धन द्वौ द्रुतौ लपौ ।
। इति वर्धन: (९२)
१५५
०० ०
जगणः,
चत्वारो द्रुताः विरामान्ता: ( :) गारुगि: (८६) द्वौ द्रुतौ, एको गुरुः, लघुद्वयम्, वक्रः, गुरुश्च ( ० ० ISIS ) राजनारायण: (८७) विरामान्तं द्रुतद्वयम्, लघुः, प्लुतश्च (०: 1 ) लक्ष्मीश: (८८) द्वौ लघू, अनन्तरं रगण:, गुरुलघुगुरुरूप: ( 11SIS ) ललितप्रियः (८९ ) भगण:, प्लुतश्च (STI) श्रीनन्दनः (९०) ।
1
(सु०) नगणयगणसगणाः, वक्रः गुरुश्र ( ||SSSS )
Scanned by Gitarth Ganga Research Institute