________________
वसन्तो मौ
पश्चमस्तालाध्यायः
।।। SS S इति वसन्त: (७३) विरामान्तलघुना लघुशेखरः । १ इति लघुशेखर: (७४)
प्रतापशेखरो दीप्ताद्विरामान्तं द्रुतद्वयम् ।। २९३ ।।
:: इति प्रतापशेखर : ( ७५ )
झम्पातालो विरामान्तं द्रुतद्वन्द्वं लघुस्तथा । : । इति झम्पाताल: (७६)
गजझम्पो गुरोरूर्ध्व विरामान्तं द्रुतत्रयम् ॥ २९४ ॥ SO : इति गजझम्प: (७७)
चतुर्मुखो प्लुताभ्यां मात्रिक स्यात्स एव हि । ISI डे इति चतुर्मुखः (७८)
दद्वयं गव मदनः
• • 5 इति मदन: (७९)
सो भो वा प्रतिमण्ठकः ॥ २९५ ॥
१५३
(सु०) न्मौ; नगणमगणौ, त्रिलघुर्नगणः, त्रिगुरुर्मगण: ( 111SSS ) वसन्त: (७३) विरामान्त एको लघुः ( 1 ) लघुशेखर: (७४) दीप्तात् प्लुतादनस्तरम्, विरामान्तं द्रुतद्वयम् (S) प्रतापशेखर : (७५) विरामान्तं द्रुतद्वन्द्वम्, द्रुतद्वयम्, लघुथ (::1 ) झम्पाताल: (७६) गुरोरूर्ध्वम्, गुरोरनन्तरं विरामान्तं त्रयो द्रुता: ( 566 ) गजझम्प: (७७) जो; जगणः, लघुगुरुलघवः, ततश्च प्लुतः ( 15। डे ) चतुर्मुख: (७८) स एव, चतुर्मुख एव, मात्रिक:, लघुमात्र इत्यर्थः ॥
(सु० ) दद्वयम्, द्रुतद्वयम् गुरुश्च (०
००
20
S ) मदन: (७९) सगणो
Scanned by Gitarth Ganga Research Institute