________________
१५२
संगीतरत्नाकरः कन्दुको लौ च सगणः IIII इति कन्दुक: (१६)
द्रुतेन त्वेकतालिका ॥ २९० ।। • इत्ये कताली (६७) कुमुदो लाद् द्रुतौ लौ गश्च [..|| इति कुदः (६८)
अन्येषां लश्चतुर्दुती। अन्ते गुरुश्च कुमुदः |....5 इति वा कुमुदः ।
चतुस्तालो गुरोः परे ॥ २९१ ।। त्रयो द्रुताः
5• • • इति चनुस्ताल: (६९)
डोम्बुली तु दिलघुः स्याद्विरामवत् ।
fi इति डोम्बुली (७०) अभङ्गो लप्लुतौ . 13 इत्यभन्नः (१)
रायवङ्कोलो रगणाद् द्रुतौ ॥ २९२ ॥
SIS • • इति रायवकोल: (७२) (सु०) लौ; द्वौ लघु , सगणश्च ; लघुद्वयं गुरुश्च (ITTISS ) कन्दुकः (६६) द्रुतेन तु, एकेन द्रुतेन (0) एकतालिका (६७) लात, लघोरनन्तरं द्रुतौ, द्रुतद्वयं, लौ लघुद्वयं गुरुश्च (1 • • || 5 ) कुमुदः (६८) अन्येषां तु मते-एको लघु:, चत्वारो द्रुता: गुरुश्च (1 . . . . 5) इति वा कुमुदः । गुरोरनन्तरं चत्वारो द्रुता: (5 ० ० ० ० ) चतुस्ताल: (६९) विगमयुक्तलघुद्वयेन (ii) डोम्बुली (७०) लघुः, प्लुश्च (15) अभङ्गः (७१) रगणात, रगणो गुरुलघुगुरवः, ततोऽनन्तरं द्रुतद्वयम् (SIS • . ) रायवकोल: (७२)।
Scanned by Gitarth Ganga Research Institute