________________
१४७
पञ्चमस्तालाध्यायः I155 इति निभङ्गिः (३६) रङ्गाभरणताले ताल्लुप्लुतो 55।। इति रङ्गःभरणः (१७)
____मण्ठके पुनः ।। २७६ ॥ साच्चतुर्लघु नि शब्द (१) ।। 5 x x इति मण्ठः।
___ यद्वा भाद् द्वावशब्दको। (२) 5 || २ x इति वा मण्ठः (३८) भाचतुर्लघु निःशब्दं भवे मुद्रितपण्ठके ।। २७७ ॥
(३) S|| ४ x इति मुद्रितमष्टः । मण्ठो न जौ लघुर्यद्वा (४) ।। || S| इति वा मण्ठः ।
प्रोक्ता: पडपरे भिदाः।
(।। .... ।।) शरभलील: (३४) तपौ; त:; ताणः, गुरुद्वयं, लघुश्व ; प:; प्लुत:, लगौ ; लघुगुरू, द्रुतौ ; द्रुतद्वयम् , गौ; गुरुद्वयम् , ल: ; लघु:, पलपाः ; प्लुतलघुप्लुताः, गो, गुरु:, लघू ; लधुद्वयम् , तत: ; अनन्तरम् , चत्वारो लघवः, अशब्दा ; अशब्दपाटेन धारणीयम् (SS 13। 5. . 5515135||x x) सिंहनन्दनः (३५) सगण: ; लघुद्वयं, गुरुश्च, पुनरपि गुरुः (IISS) त्रिभङ्गिः (३६) तात्, तगणात् , गुरुद्वयं लघुश्च, अनन्तरम् , एको लघुः, एकः प्लुतश्च (SS || ) रङ्गाभरण: (३७) सात् ; साणात् लघुद्रयं गुरुश्च, अनन्तरं निःशब्दपाटेन लघुचतुष्टयं धारणीयम् (|| Sxx ) मण्ठः । पक्षान्तरमाहयद्वेति । भात् ; भाणः, गुरुलंघुद्यं च, तस्मात् द्वौ भगणो नि:शब्दौ (SII - २ x ) द्वितीयमण्ठः (३८)।।
(सु०) भगणो ; गुरुलंधुद्वयं च, तस्मात् निःशब्द लघुचतुष्टयग (SII. ४) मुदितमण्ठः । यद्वा-नजौ ; नगणजगणौ, नगणो लघुत्रयम् , जगणो लघुगुरु
Scanned by Gitarth Ganga Research Institute