________________
१४६
लघु द्वौ गुरुरिति
हंसनाद:
संगीतरत्नाकर:
० ० ० ० ० । ० ० इति वनमाली (२९)
13. • डे इति हंसनादः (३०)
००
सिंहनादो यगणश्च लघुर्गुरुः ॥ २७३ ॥
प्लुतौ द्वौ द्रुतौ प्लुतः ।
IS SIS इति सिंहनाद: (३१)
कुटुको द्वौ द्रुतौ लौ द्वौ
द्रुतौ तुरङ्गलीलः स्यात्
... ... ...
० ० || इति वुटुक्क : (३२)
विरामान्तद्रुतद्वयात् ।
द्वौ चतुर्द्वन द्वौ लौ
• • इति तुरङ्गलील: (३३)
भवेच्छर भीलकः ॥ २७४ ॥
।। ०००० ।। इति शरभील: (३४)
"
सिंहनन्दनकः पुनः ।
पौ लगौ द्रुतौ गौ लः पलपा गो लघु ततः ।। २७५ ।।
चत्वारो लघवोsन्दाः SSIS IS • • SS
SS || इति निन्दन (३५) त्रिभङ्गि सगणाद्गुरुः ।
००
(मु०) चत्वारो द्रुताः, एको लघुः, द्रुतद्वयम्, गुरुश्च ( वनमाली (२९) लाग्लुलौ ; लघु-सुतौ द्रुतद्वयं, प्लुतश्च (डे. • डे ) हंसनाद: (३०) यगण:; एको लघुः, गुरुद्वयम् ; ततो लघुर्गुरुच ( IS SIS) सिंहनाद: (३१) द्रुतद्वयं, लघुद्वयं च ( ० ० ।।) कुडुक्क: (३२) विरामान्तद्रुतद्वयानन्तरं द्रुतद्वयम् ( : ) तुरङ्गलील : (३३)।
(सु०) द्वौ लघू, चतुर्हुती; चतुर्णा द्रुतानां समाहारः चतुर्हुती, लौ; लघुद्वयम्
(50010
Scanned by Gitarth Ganga Research Institute