________________
१४८
संगीतरत्नाकरः मण्ठरूपकवेलायाम् इति दशविधो मण्ठः।
कोकिलाप्रियनानि तु ॥ २७८ ॥ गलपाः स्युः
5। इति कोकिलाप्रियः (३९) विरामान्तो लघू निःसारुको मतः ।
इति नि:सारुक: (४०) लघुर्गुरुर्दुनद्वन्द्वं राजविद्याधरो भवेत् ।। २७९ ॥
IS • ० इति राजविद्याधरः (४१) सगणद्वितयं यत्र स तालो जयमङ्गल: ।
ITS || S इति जयमङ्गलः (४२) मल्लिकामोदताले तु लो तो द्रुतचतुष्टयम् ॥ २८० ॥
।। ० ० ० ० इति मलिकामोदः (०३) विजयानन्दसंज्ञे तु लघुद्वन्द्वं गुरुत्रयम् ।
||555 इति विजयानन्दः (४४) क्रीडा द्रुतो विरामान्तौ चण्डनिःसारुकश्च सः ॥ २८१ ।।
। इति क्रीडातालः, चण्डनि:सारुकश्च (४५) जयश्री रगणाल्लो गः SISIS इति जयश्रीः (१६)
दो लो लो मकरन्दकः । लघवः, पुनर्लघुश्च (|||| 5 || ) इति वा मण्ठः । अपरे षड्भेदा मण्ठप्रबन्धलक्षणे उक्ताः । एवं दश मण्ठाः । गलपाः; गुरुलघुप्लुताः (SIR) कोकिलाप्रियः (३९) विरामान्तं लघुद्वयम् (11) नि सारुकः (४०) एको लघुः, एको गुरुः, द्रुतद्वयम् ( IS . . ) राजविद्याधरः (४१)। . . (सु०) सगणद्वितयम् ; सगणो लगुद्वयम् , गुरुश्च (IISITS) जयमङ्गलः (४२) द्वौ लघू , द्रुतचतुष्टयम् ( ।। . . . . ) मल्लिकामोदः (४३) लघुद्वयं,
Scanned by Gitarth Ganga Research Institute