________________
रङ्गश्चतुर्हुती ग
०००
.00
पवमस्तालाध्यायः
• 5 इति रङ्गः (१३) श्रीरङ्गः सगणो लपौ ॥ २६५ ॥
।।S | डे इति श्रीरङ्गः (१४)
विरामान्तद्रुतद्वन्द्वान्यष्टौ लघु च चच्चरी ।
०
प्रत्यङ्गो मगणो लौ द्वौ
? C ० C
०
SS S || इति प्रत्यङ्गः (१६)
० । इति यतिलग्न: (१७)
| इति चचरी (१५)
यतिलग्नो द्रुतो लघुः || २६६ ॥
गजलीलो विरामान्तमुक्तं लघुचतुष्टयम् ।
।।। इति गजलीलः (१८)
हंसलीले विरामान्तं लघुद्वयमुदाहृतम् || २६७ ॥ इति हंसलील : (१९)
३
ताल: (२) द्रुतादनन्तरं द्वौ द्रुतौ विरामान्तौ ( ०० : ) तृतीयताल: (३) द्वौ लघू, एको द्रुत: ( । । • ) चतुर्थताल: (४) द्रुतद्वयम् ( ० ० ) पञ्चम: (५) तौ द्वौ गुरू, को लघुः (SI) निःशङ्कलील: (६) । (सु०) दर्पणे द्रुतद्वयं गुरुश्च ( 5 ) दर्पण: (७) गुरुत्रयं, एको लघुः, एकः प्लुतः, पुनरेको लघुः, एको गुरुः, पुनरेकः प्लुतश्च ( SSS 18150 ) सिंहविक्रम: (८) लघुद्वयं गुरुद्वयं च ( 11SS ) रतिलील: (९) लघुरादावन्ते च यस्य एवंविधं द्रुतत्रयम् ( 1०० ) सिंहलील: (१०) द्रुतद्वयं, यगणश्च ( • IS S ) कंदर्पताल: ( ११ ) तस्यैव ; कंदर्पतालस्यैव परिक्रम इति नामान्तरम् । एको लघुः, द्रुतद्वयम्, अन्ते गुरुश्च
( 1 . •S ) वीरविक्रमः (१२) ।
० ००
(सु० ) चत्वारो द्रुताः, गुरुश्च ( ० S ) रङ्गताल: (१३) सगण:, लघुद्वयं गुरुः, तत एको लघुः एकः प्लुतश्च (115। 3 ) श्रीरङ्गताल: (१४)
"
Scanned by Gitarth Ganga Research Institute