________________
१४४
संगीतरनाकरः वर्णभिन्नो द्रुतौ लोगः • 0 1 5 इति वर्णमित्रः (२०)
त्रिभिन्नो लगुरुप्लुताः। 15 इति त्रिभिन्नः (२१) राजचूडामणिदौ द्वौ नगणश्च द्रुतौ लगौ ।। २६८ ।।
० ० ।।। 0 0 1 5 इति राजचूडामणिः (२२) मगणो लप्लुतौ रङ्गोद्योतः __5551 इति रङ्गोद्योतः (२३)
रङ्गप्रदीपकः। तो गप्लुतो
SSISS इति रङ्गप्रदीपकः (२४) राजतालो गपो दौ च गलौ प्लुतः ।। २६९ ।।
5 . . 5। इति राजतालः (२५) विरामान्तानि द्रुतद्वयान्यष्टौ, एको लघुश्च (०. ० .....:.:.:.: ।) चच्चरीताल: (१५) मागण: गुरुत्रयम् , द्वौ लघु (SS STI) प्रत्यङ्गः (१६) एको द्रुतः, एको लघुश्च ( • I ) यतिलग्नः (१७) विरामान्तं चत्वारो लघवः (I|| ) इति गजलीलः (१८) लघुद्वयं विरामान्तम् (Ii) हंसलील: (१९)।
(सु०) द्वौ द्रुतौ, एको लघुः, एको गुमश्च ( • • I 5 ) वर्णभिन्नः (२०) एको लघुः, एको गुरुः, एकः प्लुतश्च (155) त्रिभिन्नः (२१) द्वौ द्रुतौ, नगण:, लघुत्रयम् , पुन: द्वौ द्रुतौ, एको लघुः, एको गुरुश्च ( . . ।।। . . 15) राजचूडामणिः (२२) मगणः, गुरुत्रयम् , एको लघुः, एक: प्लुतश्च (SSSIS) रनोद्योतः (२३) तो तगणः, गुरुद्वयमेको लघुः, पुनरेको गुरुः, प्लुतश्च (55155) रङ्गप्रदीपकः (२४) एको गुरुः, एकः प्लुतः, दौ द्रुतद्वयम् , पुनरेको गुरुः, प्लुतश्च (53. • SIS) राजताल: (२५) ।
Scanned by Gitarth Ganga Research Institute