________________
१४२
संगीतरत्नाकरः दर्पणे दद्वयं गश्च • . 5 इति दर्पण: (७)
सिंहविक्रमसंज्ञकः । गत्रयं लः पलगपाः _555।। 55 इति सिंहविक्रमः (८)
रतिलीले लघू गुरू ॥ २६३ ॥ || 5 5 इति रतिलीलः (१) लम्वन्ते दत्रयं सिंहलीलो . . . । इति सिंहलील: (१०)
दौ यगणस्तथा । कंदर्पतालस्तस्यैव पर्यायः स्यात्परिक्रमः ॥ २६४ ॥
• • 155 इति कंदर्पः (११) लघुटुंतद्वयं चान्ते गुरुः स्याद्वीरविक्रमः ।
| 0 0 5 इति वीरविक्रम: (१२) विरामः प्रस्तारादिकं नाहतीति कार्यनिषेधेन कारणस्य तालावयवत्वस्य निषेधो नान्तरीयकतया सिद्धो वेदितव्यः । अत्र चत्वारोऽपि हेतवः पृथक् साध्यसाधनसमर्था द्रष्टव्याः। एवमनभ्युपगच्छन्तं प्रति तेनैव व्याहृतिर्दर्शिता लोकद्वयेन
" क्रियाविश्रान्तिरूपस्य विरामस्य भवेद्यदि ।
प्रस्तारादिकमेतद्वलयानन्त्यं प्रसज्यते ॥ तस्वीकारे त्वतिव्याप्त्या शास्त्रं व्याकुलितं भवेत् ।
अतो विरामसहितप्रस्तारादिकथा वृथा ॥" इति । प्रकृतमनुसरामः ॥ २६१, २६२ ॥
(सु०) उद्देशक्रमेण तालानां लक्षणं प्रतिज्ञाय कथयति-लध्विति । एको लघुः (1) आदिताल: (१) द्वौ द्रुतौ, एको लघु: (०. 1) द्वितीय
Scanned by Gitarth Ganga Research Institute