________________
पञ्चमस्तालाध्यायः लघ्वादितालो लोकेऽसौ रासः । इत्यादितालः (१)
दौ लो द्वितीयकः । ० ० । इति द्वितीयकः (२) द्रुताद् द्रुतौ विरामान्तौ तृतीयः स्यात् . . । इति तृतीयः (३)
चतुर्थकः ॥ २६१॥ लघुद्वयं द्रुतश्चैकः ।। • इति चतुर्थकः (४)
पञ्चमस्तु दूतद्वयम् । • • इति पञ्चमः (५) ताले निःशङ्कलीलाख्ये प्लुतौ द्वौ गद्वयं लघुः ॥ १६२ ॥
53 55 । इति निःशङ्कलीलः (६) पुटादेः, गुर्वादयः गुरुलघुप्लुताः खण्डयित्वा विभज्य अत्र निवेशिताः ; तस्मात् खण्डतालत्वम् । अथवा लघ्वादिखण्डानां खण्डरूपाणां लध्वादीनामाधिक्यं तस्मात् खण्डतालत्वमिति । परिभाषामाह-द्रुतादीति । अत्र देशीतालप्रकरणे द्रुतादयः द्रुतलघुप्लुता: आद्यक्षरैः ज्ञातव्याः । अन्याप्येषां संज्ञाः सन्ति ; द्रुते अर्धमात्रे व्योम, व्यञ्जनं, बिन्दुकमिति संज्ञा । लघुनि व्यापकं ह्रस्वं मात्रिकं सरलं चेति संज्ञा । गुरुणि द्विमात्रिककलावत्वं दीर्घमिति । प्लुते त्र्यङ्गं त्रिमात्रदीर्घतमो भवति । द्रुतादीनां प्रशंसार्थ देवता आह-देवतेति । द्रुते, शंभुर्देवता ; लघौ, देवी देवता ; गुरौ, गौरीसहित: परमेश्वरः ; प्लुते, ब्रह्मविष्णुमहेश्वरा इति । द्रुतेऽपि विशेषं कथयति-द्रुत इति । द्रुते बिन्दुलेखनीयः, विरामान्ते द्रुते सर्वापि लिपिः मात्रायुता, प्लुते मात्रायुते गुरुर्लेखनीयः, प्लुतगुर्वोरपि विशेष: पूर्वमेवोक्तः ॥ -२५४-२६० ॥
(क०) देशीतालानां लक्षणानि स्पष्टार्थानि । ननु चात्र केषांचितालानां लक्षणेषु नामभेदेऽप्यर्थभेदाभावादर्थपौनरुक्त्यं प्रतीयते । यथा
Scanned by Gitarth Ganga Research Institute