SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ पञ्चमस्तालाध्यायः T मकरन्दः कीर्तितालः श्रीकीर्तिः प्रतितालकः । विजयो बिन्दुमाली च समनन्दनमण्ठिकाः || २४५ ।। arunicht at विषमो वर्णमण्ठिका अभिनन्दोऽनङ्गनान्दीमल्लकङ्कालकन्दुकाः ।। २४६ ॥ एकताली च कुमुदचतुस्ताली च डोम्बुली । अभङ्गो रायवङ्कोलो वसन्तो लघुशेखरः ॥ २४७ ॥ प्रतापशेखरो झम्पा गजझम्पश्चतुर्मुखः । मदनः प्रतिमण्ठश्च पार्वतीलोचनो रतिः ॥ २४८ ॥ लीलाकरणयत्याख्यौ ललितो गारुगिस्तथा । राजनारायणाख्यश्व लक्ष्मीशो ललितप्रियः || २४९ ।। श्रीनन्दनश्च जनको वर्धनो रागवर्धनः । पट्तालश्चान्तरक्रीडा हंसोत्सवविलोकिताः ॥ २५० ॥ गजो वर्णयतिः सिंहः करणः सारसस्तथा । चण्डतालश्चन्द्रकलालयस्कन्दोऽडतालिकाः || २५१ ॥ घत्ता द्वन्द्वमुकुन्दौ च कुविन्दश्च कलध्वनिः । गौरीसरस्वतीकण्ठाभरणो भग्नसंज्ञकः ।। २५२ ।। तालो राजमृगाङ्कश्च राजमार्तण्डसंज्ञकः । निःशङ्कः शार्ङ्गदेवश्चेत्येते सोढलमूनुना । २५३ ॥ देशीताला : समादिष्टाः विंशत्यभ्यधिकं शतम् । १३७ (क० ) निःशङ्केति । शार्ङ्गदेवश्चेति । शतादुपरि विंशस्य तालस्य स्वनामकरणेन देशीतालानामनन्तत्वं स्वेच्छाकृतनामयुक्तत्वं च दर्शितवान् ग्रन्थकारः । विंशत्यभ्यधिकं शतमितीयत्तापरिच्छेदस्तु प्रसिद्धिमाश्रित्य कृत इति मन्तव्यम् ।। २३९-२५३- ॥ 18 Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy