________________
१२८
नचित्र
SSSS
संगीतरत्नाकरः
SSSSSSSS ___ अस्याः प्रस्तारः-आनिविध आनिविता । इत्युपोहनम् । अस्याः प्रस्तार:
आनिविता SS SS SS SS आनिविन आनिविश । इत्युपोहनमिदं मिलितमुखम् । आनिविश आनिविता आविनिप्र आनिविसं संताशताशता । इति प्रतिमुखम् । ततो
SS SS SS SS यथाक्षरैः चतुभिरुत्तरैः शरीरम् । प्रस्तारो यथा-निश शश ताता ताश SS SS ताश तास । इति शीर्षकम् । अन्ये त्वन्ताहरणसहितमन्तं शीर्षकमाहुः । स चोल्लोप्यके दर्शितः ॥
इति पाणिका षोडशाङ्गा । कान्यङ्गानीत्यपेक्षायामाह-उल्लोप्यकवदिति । उल्लोप्यकपदेषु यान्यङ्गानि तेषां निवेशं कोविदा: ज्ञातार आहुः । विदार्यस्तु आकारान्तरितैः स्तुतिपदैः कार्याः | अथवा निरन्तरः स्तुतिपदैः, निरन्तरैराकारैश्च वा । मुखादनन्तरं तद्वदेव प्रतिमुखं कार्यम् । अथ प्रतिमुखादनन्तरम् ; चतुर्भिरुत्तरैः षपितापुत्रकैः यथाक्षरैः शरीराख्यमङ्गं कार्यम् । तत: शीर्षम् एककलासहितेन संपिष्ठकाख्येन अङ्गेन कार्यम् । अन्ये ; आचार्याः, अन्तान्वितेन अन्ताहरणेन पूर्वलक्षितेन शीर्षकमिच्छन्ति ॥ २१९-२२२-॥
इति पाणिका (क०) अस्याः; पाणिकायाः प्रस्तारो यथा-प्रथममुपोहने अष्टौ गुरून् लिखित्वा तदधः, आनिविप्र आनिवितान् लिखेत् । इत्युपोहनम् । ततोऽप्यष्टौ गुरून् लिखित्वा तदधः ; आनिविप्र आनिविशान् लिखेत् । इत्युपोहनेन सहिता आद्या मात्रा । तदनन्तरं मुखवदेव प्रतिमुखं लिखेत् । इति प्रतिमुखम् । ततो यथाक्षरोत्तरैः चतुर्भिः शरीरं लिखेत् । इति शरीरम् । ततः शीर्षके द्वादश गुरून् लिखित्वा तदधः, निश शश ताता ताश
Scanned by Gitarth Ganga Research Institute