________________
१२६
संगीतरत्नाकरः
SS SS SS SS SS SS SS SS SSS आनिविश आनिविता निविप्र
आनिविसं
विशनिता SSS S SS SS SSSSS
शनिसं शनितानि शतापनिस । इति वर्धमानाभासं मध्यमासारितम् ।।
शआनिविश आनिविता आशविप आनिविसं आनिविश SS SS SS SS SS SS SS SS SS SS SS SS आनिविता आशविष आनिविसं आनिविश आनिविता आशविप आनिविस निनिता पनि नितानि शानिर्स । इति वर्धमानाभासं ज्येष्ठासारितम् ॥
इति चतुष्पञ्चाशद्भेदानि वर्धमानानि आनिविश आनिविप्र आनिविसमिति लिखेत् । इति वर्धमानाभासं कनिष्ठासारितम् । ततोऽपि सप्तदश गुरून् लिखित्वा तदधः, शनिशनिता शप्रनिसं शनिताश तापनिसमिति लिखेत । इति वर्धमानाभासं लयान्तरम् । ततस्त्रयस्त्रिंशद्गुरून् लिखित्वा तदधः, आनिविश आनिविता आनिविप्र आनिविसं निशनिता शप्रनिसं शनितानि शताप्रनिसमिति लिखेत् । इति वर्धमानाभासं मध्यमासारितम् । ततः पञ्चषष्टिगुरून् लिखित्वा तदधः, शआनिविश आनिविता आशविप्र आनिविसं आनिविश आनिविता आशविप्र आनिविसं आनिविश आनिविता आशविप्र आनिविसं निशनिता शप्रनिश नितानि शताप्रनिसमित्येतान् वर्णान् लिखेत् ।।
इति वर्धमानासान्तिं ज्येष्ठासारितम्
इति चतुष्पञ्चाशद्भेदानि वर्धमानानि
Scanned by Gitarth Ganga Research Institute