SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ पञ्चमस्तालाध्यायः १२५ S SS SS SS SS SS एतेषां प्रस्तारो यथा-श आनि विता, आनि विश आता विप्र तानि विसं । इति वर्धमानभासं कनिष्ठासारितम् । शनिनिता शमनिर्स शनिताश तापनिसं । इति वर्धमानाभासं लयान्तरम् । चित्रे त्वेकमिति । चित्रे मार्ग एकं यथाक्षराण्येव भवन्ति । इतीमानि वर्धमानानि मार्गतो मार्गभेदवशात् षट्प्रकाराणि भवन्ति । यथा प्रथमोतान्येव वर्धमानानि यानि न विद्यन्ते तानि दक्षिणे यथाक्षराणीत्यकः प्रकारः । अत्रैव द्विकलानीति द्वितीयः । तत्रैव चतुष्कलानीति तृतीयः । वार्तिके यथाक्षराणीति चतुर्थः । तत्रैव द्विकलानीति पञ्चमः । चित्रे यथाक्षराणीति षष्ठः । एवं नवानां षट्प्रकारत्वे चतुष्पञ्चाशद्वर्धमानानि भवन्ति ॥ २१५-२१८ ॥ (सु०) आसारितं लक्षयति—आसारितेभ्य इति | आसारितेभ्यः वर्धमाना उत्पन्ना इति यदा विवक्ष्यते, तदा वर्धमानासारितमित्युदाहरन् भरतादयः । यदेति । यदा पूर्वोक्तक्रमेण तालैः स्वरैश्च कण्डिका गीयते, तदा चत्वारि वर्धमानासारितानि भवन्ति । अत्र वर्धमानासारिते, कनिष्ठादीन्यासारितानि वर्धमानवत् भासन्ते । यथाक्षरादीति । सर्वाण्यप्यासारितानि त्रिविधानि ; यथाक्षराणि, द्विकलानि, चतुष्कलानीति । पुनरपि मार्गत: मार्गभेदेन षट्प्रकराणि भवन्ति ॥ २१५-२१८ ॥ इति वर्धमानानि (क०) एतेषां प्रस्तार इति। एतेषां वर्धमानासारिताभासानां प्रस्तारः प्रदर्यत इत्यर्थः । यथा सप्तदश गुरून् लिखित्वा तदधः, शआनिविता, Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy