SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ १०६ संगीतरत्नाकरः इति व्यथं शरीरम् । अस्य मुखं गीतकान्तरमुखवत् । प्रतिमुखं मुखवत्पादवद्वा । अन्ते शीर्षकं येन केनचिच्छीर्षकेण सदृशम् । इतरे मुखवत्प्रतिमुखम् ।। इति च्छन्दकम् आसारितं चतुर्था म्याकनिष्ठं च लयान्तरम् ॥ -१८२ ॥ मध्यमं ज्येष्ठमित्येषां लक्ष्माणि व्याहरामहे । कनिष्ठासारित युग्मः शम्यादिविथोत्तरौ ॥ १८३ ॥ एते यथाक्षरास्तेषां संनिपातोऽन्तिमेऽधिकः । अस्य प्रस्तार: SSIS SISS IS SISS SIS शता शता संता शता शता संता शता शता सं ।। ___ इति कनिष्ठासारितम चतुरश्रं शरीरं लिखेत् । अथवा यथाक्षरेण चाचपुटेन व्यश्रं शरीरं लिखेत् । इति शरीरम् । ततः पादप्रमाणकं मुखं लिखेत् । ततश्च तत्प्रमाणकमेव प्रतिमुखं लिखेत् । इति मुखप्रतिमुखे । ततः शीर्षकमपि पर्ववत् यथाक्षरोत्तरेण लिखत् । इति शीर्षकम् ॥ ___ इति छन्दकम् (क०) अथासारितं लक्षयितुं तद्भेदानुद्दिशति--आसारितं चतुर्धेत्यादि । कनिष्ठासारितस्य लक्षणमाह- कनिष्ठासारिते युग्म इत्यादि । युग्मः ; चच्चत्पुटः । शम्यादिरिति । शता शतेति पातयुक्तः प्रयोक्तव्यः । आसारितादौ शम्यादेरिति नियमस्योक्तत्वात् । अथ द्वावुत्तरौ पितापुत्रकौ मिलित्वैत त्रयस्ताला यथाक्षराः कर्तव्याः । तेषां त्रयाणामन्तिमः प्लुतः संनिपातयुक्तः सन्नधिकः कर्तव्यो भवति । अयमर्थः--त्रयाणामन्त एकं प्लुतमधिकं कृत्वा, तं प्लुतं संनिपातेन योजयेदिति ।।-१.८२,१८३ ।। Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy