________________
पचमस्तालाध्यायः
आनि विप्र आनि विता आनि विप्र आनि विश ॥ मात्रा३॥ SS SS SS SS SS SS SS SS आनि विप्र आनि विता आनि विप्र आनि विश ॥ ४ ॥ SS SS SS SS SS SS SS SS आनि विप्र आनि विता आनि विप्र आनि विश॥ ५॥ SS SS SS SS SS SS SS S Ş आश विता आता विश आता विश आनि विसं॥ .. ६॥ इति षण्मात्रः पादः। एवमेव पदान्तः प्रतिपादः । ततः शरीरम् ।। SS SS SS SS SS SS
निष ताश निता निश ताप निसं ॥ शरीरस्याद्याः षट्कला उपोहनम् ॥ निश निश निता निश ताप निर्स ॥ इति मापघाताद्यSISS IS
SIss कलात्रययुक्तं शरीरम् ॥ संता शता शता ॥ इत्युपवर्तनम् । संता शता शता ।। इति शीर्षकम् ॥
___ इति रोविन्दकम विप्रान् , आनिविशान् लिखेत् । इत्युपोहनेन सह प्रथममात्रा । तद्वत्प्रत्येक पोडशकलात्मका: सपादभागविभागाः पातकलायुक्ताः प्रथमया सह पञ्च मात्रा लेखनीयाः । ततः षष्ठयां मात्रायां पूर्ववत् षोडश गुरून् लिखित्वा तदध आशवितान् , आताविशान् , पुनरप्याताविशान् , आनिविसमित्येतान् लिखेत् । इति षष्ठी मात्रा । एष मात्रापादः । एवमेव प्रतिपादः । ततो द्विकलोत्तरेण शरीरं लिखेत् । तत्राद्याः षट्कला उपोहनं कुर्यात् । अथवा द्विकलोत्तरेण द्वादश गुरून् लिखित्वा तदधो निशनिश नितानिश तापनिसमित्येतान् लिखेत् । इति माषघाताधकलात्रययुक्तं शरीरम् । ततो यथाक्षरोत्तरेण वैकल्पिकमुपवर्तनं लिग्वेत् । ततस्तेनैव शीर्षकं लिखेत् ॥
इति रोविन्दकम्
IS
Scanned by Gitarth Ganga Research Institute