________________
१००
संगीतरत्नाकरः
.
SS
अस्य प्रस्तार:
आनि विप्र आनि विता ॥ इत्युपोहनम् ।। आनि विष आनि विश ।। इत्युपोहनेन सह मात्रा ॥
SS SS SS SS SS SS SS SS आनि विप्र आनि विता आनि विप्र आनि विश ।। मात्रा १॥ SS SS SS SS SS SS SS SS
आनि विष आनि विता आनि विप्र आनि विश॥, २॥ अन्त्येव । तत्र वस्तुनस्तृतीया मात्रा अन्त्योच्यते । सा यथा याभिः पातकलाभिर्युक्ता, ताभिरेव युक्ता कर्तव्यत्यतिदेशार्थः । ताः पुनः; आशविता, आताविश, आताविश, तानिविस मिति । शरीर प्रागित्यादि । केऽपि आचार्याः शरीरे द्विकलोत्तरयुक्ते तिस्रः पाकला आद्याः कलाः । माषघातवदिति । माषघाते यथा निशनिता आद्यास्तथात्रापि । शरीरे प्राचीषु च तिसृषु कलासु निष्कामशम्यानिष्क्रामादिकुर्यादित्यर्थः ॥ १७३, १७४ ॥
(सु०) कलाविधिमाह-पादभागेष्विति । उत्सर्गतस्तावत् पादभागेषु आवापनिष्क्रामविक्षेपप्रवेशा योज्याः । अयं तु विशेषापवादः ; आद्यासु पञ्चसु मात्रासु अष्टमस्ताल:, अन्त्या च शम्या । पञ्चम्यां कलायां चतुर्दश तालाः । अन्त्या मात्रा मद्रकस्य अन्त्यामात्रावत् पार्योज्या । शरीराख्ये अगे पूर्वास्तिस्रः कला माषघातवत् प्रयोज्या इति केचिदाहुः ॥ १७३, १७४ ॥
इति रोविन्दकम (क०) अस्य; रोविन्दकस्य प्रस्तारो यथा-प्रथममुपोहने पादभागयोरष्टौ गुरून् लिखित्वा, तदध आनिप्रान् , आनिवितान् लिखेत् । इत्युपोहनम् । ततश्वरमयोः पादभागयोर टौ गुरून् लिखित्वा तदध आनि
Scanned by Gitarth Ganga Research Institute