________________
संगीत, नृत्य याने नाट्य
સ્વર- આ શબ્દ અવાજ કરવા અને દુઃખ દેવું એ અચૂંવાળા ‘સ્વ’ ધાતુ ઉપરથી અન્યા છે અને એને અર્થે એક જાતનેા ધ્વનિ છે. (248).
-
ષડ્જ વગેરેના વ્યુત્પત્ય - માઅમાં ષડ્જ વગેરે સ્વરના વ્યુત્પાર્થે પદ્યાત્મક અવતરણાને આધારે નીચે મુજબ અપાયા છે:
:
१. भानु सक्षण शिशुपालवध ( स. १, २ १०) उपरनी मस्लिनाथકૃત ‘સર્વ કક્ષા નામની વ્યાખ્યા (પૃ. ૫)માં રત્નાકરમાંથી નીચે મુજમ भषायु छे :
66
श्रुस्यनन्तरभावी यः स्निग्धोऽनुरणनात्मकः । स्वतो रञ्जयति श्रोतुखितं स 'स्वर' उच्यते ॥
"
२. या नीये मुछे :
" नासां कण्ठमुरस्तालु जिह्वां दन्तांश्च संश्रितः । षड्भिः सञ्जायते यस्मात् तस्मात् 'षड्ज' इति स्मृतः ॥ १ ॥ वायुः समुत्थितो नामेः कण्ठशीर्ष समाहतः । नर्वत्यृषभवत् यस्मात् तस्मादृषभ उच्यते ॥ २ ॥ वायुः समुत्थितो नामेः कण्ठशीर्षसमाहतः । नानागन्धाषहः पुण्यो 'गान्धार' स्तेन हेतुना ॥ ३ ॥ वायुः समुत्थितो नामेरुरोह हि समाहतः । नाभि प्राप्तो महानादों मध्यमत्वं समश्नुते ॥ ४ ॥ वायुः समुत्थितो नामेरुरोहृत्कण्ठशिरोहतः । पञ्चस्थानोत्थितस्यास्य पञ्चमत्वं विधीयते ॥ ५ ॥ अभिसन्धयते यस्मादेतान् पूर्वोत्थितान् स्वरान् । तस्मादस्य स्वरस्यापि धैवतत्व ं विधीयते ॥ ६ ॥ निषीदन्ति स्वरा यस्मान्निषादस्तेन हेतुना । सर्वाश्वाभिभवत्येष, यदादित्योऽस्य दैवतम् ॥ ७ ॥
"