SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ प्रथमपरिच्छेदः. प्रतिबद्धस्वभावत्वं हि स्वभावप्रतिबन्धो न चान्यः कश्चिदायत स्वभावः / तस्मात्तादात्म्यतदुत्पत्तिभ्यामेव स्वभावप्रतिबन्धः / भवेतु नाम तादात्म्यतदुत्पत्तिभ्यामेव स्वभावप्रतिबन्धः कार्यस्वभावयोरेव तु गमकत्वं कथमित्याहते च तादात्म्यतदुत्पत्ती स्वभावकार्ययोरेवेति . ताभ्यामेव वस्तुसिद्धिः / इतिस्तस्मादर्थे / यस्मात्स्वभावे कार्य एव च तादात्म्यतदुत्पत्ती स्थिते तन्निबन्धनश्च गम्यगमकमावस्तस्मात्ताभ्यामेव कार्यस्वभावाभ्यां वस्तुनो विधेः सिद्धिः / अथ प्रतिषेधसिद्धिरदृश्यानुपलम्भादपि कस्मान्नेष्टेत्याहप्रतिषेधसिद्धिरपि यथोक्ताया एवानुपलब्धेः / प्रतिषेधव्यवहारस्य सिद्धियथोक्ता या दृश्यानुपलन्धिस्तत एव भवति यतस्तस्मादन्यतो नोक्ता.। ततस्तावत्कस्माद्भवतीत्याह-- सति वस्तुनि तस्या असंभवात् / ___ सति तस्मिन्पतिषेध्ये वस्तुनि यस्मादृश्यानुपलम्धिन संभ. पति तस्मादसंभवामतः प्रतिषेधसिदिः / अथ तत एव कस्मादित्याहअन्यथा चानुपलब्धिलक्षणप्राप्तेषु देशकालस्वभावविप्र कृष्टेष्वात्मप्रत्यक्षनिवृत्तेरभावनिश्चयाभावात् / सति वस्तुनि तस्या अदृश्यानुपलब्धेः संभवादित्यन्यथा ब्दार्थः / एतस्मात्कारणानान्यस्या अनुपलब्धेः प्रतिषेधसिहै। कुत एतत्सत्यपि वस्तुनि तस्याः संभव इत्याह / अनुपल
SR No.034224
Book TitleNyayabindu
Original Sutra AuthorN/A
AuthorDharmottaracharya
PublisherChaukhambha Sanskrit Granthmala
Publication Year1924
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy