SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ न्यायबिन्दुः तथा हि परोक्षमर्थ विकल्पयन्त उत्प्रेक्षामहे न तु पश्याम इत्यु. प्रेक्षात्मकं विकल्पव्यापारमनुभवादवस्यन्ति / तस्मात्स्वव्यापार तिरस्कृत्य प्रत्यक्षव्यापारमादर्शयति / यत्रार्थे प्रत्यक्षपूर्वकोऽध्य. वसायस्तत्र प्रत्यक्षं केवलमेव प्रमाणम् // इति न्यायविन्दुटीकायां प्रथमः परिच्छेदः समासः / / ARH Ent Thair MORA 1 अवस्यन्ति, ख० अध्यवस्यान्त / 2 'मङ्गलमस्तु' इत्यधिको पाठो विद्यते क० पुस्तके / ख० "इति आचार्यधर्मोत्तरविरचितायां न्यायविन्दुटीकायां प्रत्यक्षपरिच्छेदः प्रथमः।"
SR No.034224
Book TitleNyayabindu
Original Sutra AuthorN/A
AuthorDharmottaracharya
PublisherChaukhambha Sanskrit Granthmala
Publication Year1924
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy