________________
१३४
न्यायबिन्दुः
न्यायबिन्दुः समाप्तः । समाप्तेयं न्यायविन्दुटीका कृतिराचार्यधर्मोत्तरस्य।० सहस्रमेकं श्लोकानां तथा शतचतुष्टयम् । सप्तसप्ततिसंयुक्तं निपुणं परिपिण्डितम् ।।
भ्यां, उत्तरं श्रेष्टं शानधर्मोत्तरं । अथवा अनेन पदेन आचार्येण स्वनाम 'धर्मोत्तराचार्यः' प्रदर्शितम् , आचार्यस्य क्षानकारणत्वात् । आप्तं प्राप्तं । अतोऽस्मात् न्यायविन्दुटीकारूपकार्यात् । जगतः उपकृतिरूपकारस्तन्मात्रमेव व्यापृतिः व्यापारो यस्य स । अहं धर्मोत्तरा. चार्यः । स्याम् ।
१ 'समाप्तेयं आदि; ख० आचार्यधर्मोत्तरपादविरचितायां न्या. यबिन्दुटीकायां तृतीयः परिच्छेद समाप्तः ॥ ...२ ग्रन्थस्यास्य परिमाणं १४७७ श्लोकप्रमितिमात्रमस्ति। श्लोके ऽत्र द्वात्रिंशदक्षराणि शेयानि ।