SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ तवीयपरिच्छेदः १२७ तत्रासर्वज्ञतानाप्ततयोः साध्यधर्मयोः संदिग्धो व्यतिरेकः । तदिह वैधयॊदाहरणादृषभादेरसर्वज्ञत्वस्यानाप्ततायाश्च व्यतिरेको व्यावृत्तिः संदिग्धा । यतो ज्योतिर्ज्ञानं चोपदिशेदसर्वज्ञश्च भवेदनाप्तो वा । कोऽत्र विरोधः । नैमित्तिकमेतज्ज्ञानं व्यभिचारि न सर्वज्ञत्वमनुमापयेत् ।। __ संदिग्धसाधनव्यतिरेकः । संदिग्धः साधनव्यतिरेको यस्मिन्स तथोक्तः । तमुदाहरतियथा-न त्रयीविदा ब्राह्मणेन ग्राह्यवचनः कश्चि . पुरुषो रागादिमत्त्वादिति । यथेति । ऋक्सामयजूंषि त्रीणि त्रयी तां वेत्ति त्रयीवित् । तेन न ग्राह्यं वचनं यस्येति साध्यम् । विवक्षित इति कपिलादिधर्मी । रागादिमत्वादिति हेतुः । अत्र वैधयॊदाहरणम् । ... अत्र प्रमाणे वैधोदाहरणम् । साध्याभावः साधनाभावेन व्याप्तो यत्र दर्श्यते तद्वैधर्योदाहरणम् । ... ये ग्राह्यवचना न तेरागादिमन्तस्तद्यथा गौतमा दयो धर्मशास्त्राणां प्रणेतार इति गौतमादिभ्योरागादिमत्त्वस्य साधनधर्मस्य व्यावृत्तिः। . ग्राह्यं वचनं येषां ते ग्राह्यवचना इति साध्यनिवृत्तिमनूध न ये न श्वेताम्बरास्लर्वसाधारण यन्तेस्म' इत्यपि कथायितुं नुवन्ति । १ व्याप्तो यत, ख० यत्र व्याप्त
SR No.034224
Book TitleNyayabindu
Original Sutra AuthorN/A
AuthorDharmottaracharya
PublisherChaukhambha Sanskrit Granthmala
Publication Year1924
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy