SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ न्यायविन्दुः संदिग्धसाध्यव्यतिरेकमुदाहर्तुमाह यथाऽसर्वज्ञाः कपिलादयोऽनाप्ता वा । अविद्यमानसर्वज्ञताप्ततालिङ्गभूतप्रमाणातिशयशासनत्वादिति । ___ यथेति । असर्वज्ञा इत्येकं साध्यम् । अनाप्ता अक्षीणदोषा इति द्वितीयम् । कपिलादय इति धर्मी। अविद्यमानसर्वज्ञतेत्या. दिहेतु । सर्वज्ञता चाप्तता च तयोलिङ्गभूतः प्रमाणातिशयो लिङ्गात्मकः प्रमाणविशेषः। अविद्यमानः सर्वज्ञताप्ततालिङ्गभूतः प्रमाणातिशयो यस्मिस्तत्तथोक्तं शासनं । तादृशं शा. सनं येषां ते तथोक्तास्तेषां भावस्तत्त्वं तस्मात्प्रमाणातिशयो ज्योतिर्ज्ञानोपदेश इहाभिप्रेतः । यदि हि कपिला. दयः सर्वज्ञा आप्ता वास्युस्तदा ज्योतिर्ज्ञानादिक कस्मान्नोपदिष्ट. वन्तः । नचोपदिष्टवन्तः । तस्मान्न सर्वज्ञा आप्ता वा । अत्र प्रमाणे वैधोदाहरणम् - . अत्र वैधयोदाहरणं यः सर्वज्ञ आप्तो वा सज्यो तिर्ज्ञानादिकमुपदिष्टवान् । यः सर्वज्ञ आप्तो वा स ज्योतिर्ज्ञानादिकं सर्वज्ञताप्ततालिङ्ग. भूतमुपदिष्टवान् । तद्यथा । ऋषभर्वर्धमानादिरिति । यथा ऋषभो वर्धमानश्च तावादौ यस्य स ऋषभवर्धमानादिदिगम्बराणां शास्ता सर्वज्ञ आप्तश्चेति । १ 'यथाऽसर्वशाः' इति पाठोऽस्माकं सम्मतौ । मुद्रितपुस्तके तु 'यी सर्वज्ञाः' इति पाठ एव । २ जैनानां चतुर्विशतितीर्थकरमध्ये प्रथमस्तीर्थकरः। ३ तेषामेवान्तिमः । यश्च 'महावीरः' इत्यभिख्यामपि लभते । ४ 'दिगम्बरः' जैनानां सम्प्रदायविशेषोऽस्ति । यद्यपि चतुर्वि. शतिरेव तीर्थकराः श्वेताम्बरादिभिरपि मन्यन्ते तथापि 'प्रन्थकर्तृस.
SR No.034224
Book TitleNyayabindu
Original Sutra AuthorN/A
AuthorDharmottaracharya
PublisherChaukhambha Sanskrit Granthmala
Publication Year1924
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy