SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ तृतीयपरिच्छेदः ११७ सम्बन्धित्वात्सर्वगतत्वं दृश्यत्वादन्तरालानुपलम्भादसर्वगतत्वं । ततः शास्त्रकारेणैव विरुद्धव्याप्तत्वमपश्यता विरुद्धव्यासौ धर्मावक्त्वां विरुद्धाव्यभिचार्यवकाशो दत्त इति । न चे वस्तुन्यस्य संभवः । इत्युक्ता हेत्वाभासाः । ननु च साधनावयवत्वाद्यथा हेतव उक्तास्तत्प्रसङ्गेन हेत्वाभासास्तथा साधनावयवत्वा दृष्टान्ता वक्तव्यास्तत्प्रसङ्गेन च दृष्टाः न्ताभासास्तत्कथं नोक्ता इत्याह त्रिरूपों हेतुरुक्तः । त्रिरूपोहेतुरुक्तस्तत्किं दृष्टान्तैः । स्यादेतत्तावता नार्थप्रतीतिरित्याह तावतैवार्थप्रतीतिरिति न पृथग्दृष्टान्तो नाम साधनावयवः कश्चित् । तावतैवेति । उक्तलक्षणेनैव हेतुना भवति साध्यप्रतीतिः । अतः स एव गमकस्तद्वचनमेव साधनम् । न दृष्टान्तो नाम साधनस्यावयवः । यतश्चायं नावयवस्तेन नास्य दृष्टान्तस्य लक्षणं हेतुलक्षणात्पृथगुच्यते । कथं तर्हि हेतोर्व्याप्तिनिश्चयो यद्यदृष्टान्तको हेतुरिति चेत् । नोच्यते हेतुरदृष्टान्तक एवापि तु न हेतोः तो नाम | हेत्वन्तर्भुत एव दृष्टान्तः । तेन नास्य लक्षणं पृथगुच्यते । १ उक्ता विरुद्ध ०, ख० उक्तौ । इह बिरुद्ध० । २ न च वस्तुन्यस्य, ० न वस्तुन्यस्य हेतोः । ३ 'उक्तः' इति पदं ख० पुस्तकं नोपलभ्यते । ४ तावतैवेति, क० तावता चेति । ५ अतः, ख० ततः । ६ तद्वचनं, ख० ततस्तद्वचनम् ।
SR No.034224
Book TitleNyayabindu
Original Sutra AuthorN/A
AuthorDharmottaracharya
PublisherChaukhambha Sanskrit Granthmala
Publication Year1924
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy