SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ तृतीयपरिच्छेदः १०१ न चाविरुद्धविधेरनुपलब्धावप्यभावगतिः । रा गादीनां वचनादेश्व कार्यकारणभावासिद्धेः । न चाविरुद्धविधेरिति । अनुपलब्धावपि नायं विरुद्धवि धिः । यद्यपि च सहावस्थानानुपलम्भस्तथापि न तयोर्विरोधो यस्मान्न सहानुपलम्भमात्राद्विरोधोऽपि तु द्वयोरुपलभ्यमानयोर्निवर्त्यनिवर्तकभावावसायात् । तस्मादनुपलब्धावपि न वक्तृत्वविरोधिविरुद्धविधिः । अतोऽस्मान्नान्यस्याभावगतिस्तथा नवक्तृत्वाद्रागादिमत्त्वगतिः । यतो यदि वचनादि रागादीनां का स्याद्वचनादे रागादिगतिः स्याद्रागादिनिवृत्तौ वचनादिनिवृत्तिः स्यात् । न च कार्यम् । कुतः । रागादीनां वचनादेश्व कार्यकारणभावस्यासिद्धेः । कारणान्न कार्यमतोऽस्मान्न गतिः । माभूद्रागादिकार्यं वचनम् । सहचारि तु भवति । ततो रागोदौ सहचारिण निवृत्ते निवर्तते वचनमित्याशङ्कयाह अर्थान्तरस्य वा कारणस्य निवृत्तौ न वचनादेर्निवृत्तिरिति संदिग्धव्यतिरेकोऽनैकान्तिको वचनादिः । अर्थान्तरस्य वा कारणस्य निवृत्तौ सहचारित्वदर्शनमात्रेण नान्यस्य वचनादेर्निवृत्तिः । अतो वक्तृत्वं भवेद्रागादिवि[चेति । इति शब्दस्तस्मादर्थे । तस्मादसर्वज्ञत्वविपर्ययाद्विपक्षात्सर्वज्ञत्वाद्रागादिमत्त्व विपर्ययादरागादिमत्वात्संदिग्धो व्यतिको वचनादेः । अतोऽनैकान्तिको वचनादिः । १ निवर्त्य० क० निर्वर्त्य ० । 9 २ वचनादि०, ख० वचन० । ३ 'तस्माद सर्वशत्वविपर्ययाद्विपक्षात्' आदि, ख० 'तस्मादसर्वस्वावीतरागत्वविपर्ययात् ( अशुद्धः ) तिपक्षात्सर्वज्ञत्वावीतरागामत्त्वात्संदिग्धः' आदि ।
SR No.034224
Book TitleNyayabindu
Original Sutra AuthorN/A
AuthorDharmottaracharya
PublisherChaukhambha Sanskrit Granthmala
Publication Year1924
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy