________________
तृतीयपरिच्छेदः . स्वभावहेतो_धर्म्यप्रयोगमाह.. असत्यनित्यत्वे नास्त्रि सत्वमुत्पत्तिमत्त्वं कृतकत्वं वा । असंश्च शब्द उत्पत्तिमान्कृतको वेति स्वभावहेतोः प्रयोगः ।
असत्यनित्यत्व इति। इहानित्यत्वस्य साध्यस्याभावो हेतोरभावे नियंत उच्यते । तेन हत्वभावेन साध्याभावो व्याप्त उक्तः । त्रिष्वपि स्वभावहेतुषु सन्नुत्पत्तिमान्कृतको वा शब्द ति त्रयाणामपि पक्षधर्मत्वप्रदर्शनम् । इह च साधनाभावस्य यापकस्याभाव उक्तः । ततो व्याप्योपि साध्याभावो नित्त ति साध्यगतिः ।
कार्यहेतोवैधयप्रयोगमाहअसत्यग्नौ न भवत्येव धमोऽत्र चास्तीति कार्य
• हेतोः प्रयोगः। ... असत्यग्नाविति । इहापि वह्नयभावो धूमाभावेन व्याप्त
। अस्ति चात्र धूम इति व्यापकस्य धूमाभावस्याभाव । ततो व्याप्यस्य वह्नयभावस्याभावे साध्यगतिः। ननु च साधर्म्यवेति व्यतिरेको नोक्तः। वैधर्म्यवति चा.
तत्कथमेतत्तिरूपलिङ्गाख्यानमित्याहधम्र्येणापि हि प्रयोगेऽर्थाद्वैधर्म्यगतिरिति । असति ... तस्मिन्साध्ये न हेतोरन्क्याभावात् । . . , साधयेणेति। साधम्र्पणाप्यभिधेयेन युक्त प्रयोगे क्रियमाणेऽ मुद्रितपुस्तकस्य 'नित्वस्य' इति पाठोऽशुद्धः प्रतीयते । नियतः ख० नियमः। ३ निवृत्तः, स्व. निवर्तते । वैधुर्म्यप्रयोगम, म वैधय॑वत्प्रयोगम् । साधर्म्यवति व्यतिरैकः, ख० साधर्म्यव्यतिरेकः । ।