SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ नश्याध्यायः कटीसमं कटोच्छिन्नं घूणितं च निकुञ्चितम् । 1139 निकुट्टाधनिकुट्ट च विक्षिप्ताक्षिप्तकं तथा ॥११२१॥ अपविद्धं समनखं तथा स्वस्तिकरेचितम् । 1140 मत्तल्लि चार्धमत्तल्लि वलितं चार्धरेचितम् ॥११२२॥ ऊर्ध्वजानुकठिभ्रान्तं छिन्नं पादापविद्धकम् । 1141 भ्रमरं द[ण्ड] पक्षं च नूपुरं ललितं ततः ॥११२३॥ व्यंसितं चतुरं कान्तं भुजङ्गात्रस्तरेचितम् । 1142 भुजङ्गाञ्चितमाक्षिप्तोद्धट्टिते दण्डरेचितम् ॥११२४॥ वृश्चिकं वृश्चिकाये च स्यातां रेचितकुट्टिते ॥११२५॥ 1143 लतावृश्चिकवैशाखरेचिते चक्रमण्डलम् । प्रावर्तकुञ्चिते दोलापादं तलविलासितम् ॥११२६॥ 1144 विवृत्तविनिवृत्ते च ललाटतिलकं ततः । विवर्तितमतिकान्तं विद्युभ्रान्तं निशुम्भितम् ॥११२७॥ 1145 उरोमण्डल विक्षिप्ते ततः पार्श्वनिकुट्टकम् । तलसंस्फोटितं गण्डसूचि सूच्यर्धसूचिनी ॥११२८॥ 1146 गजक्रीडितकं पार्श्वजानु स्याद् गरुडप्लुतम् । गृध्रावलीनकं दण्डपादं सन्नतसर्पिते ॥११२६॥ 1147 मयूरललितं सूचीविद्ध प्रेङ्खोलितं तथा । स्खलितं परिवृत्तं च करिहस्तं प्रसपितम् ॥११३०॥ 1148 पार्श्वक्रान्तं निवेशं च नितम्बं हरिणप्लुतम् । सिंहविक्रीडितं सिंहाकर्षितं जनितं तथा ॥११३१॥ 1149 [अवहित्थमथोवृत्तं तलसंघट्टितं तथा] । लोलितं शकटास्यं च वृषभक्रीडितं तथा ॥११३२॥ 1150 २९२
SR No.034223
Book TitleNrutyadhyaya
Original Sutra AuthorN/A
AuthorAshokmalla
PublisherSamvartika Prakashan
Publication Year1969
Total Pages514
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy