________________
नृत्याध्यायः
अलातचक्रकाख्यं च ततः साधारणाभिधम् । तथोरभ्रकसम्बाधं मणिबन्धगतागतम् ॥७६२॥ 761 तार्यपक्षविनोदाख्यं धनुर्वल्लीविनामकम् । तिर्यवताण्डवचाराख्यं व्यस्तोत्प्लुतिनिवर्तकम् ॥७६३॥ 762 कररेचितरत्नं च मण्डलाभरणं तथा । अष्टबन्धविहाराख्यं शरसन्धाननामकम् ॥७६४॥ 763 पर्यायगजदन्ताख्यमंसपर्यायनिर्गतम् स्यात् स्वस्तिक त्रिकोणं च रथमेमिसमं तथा ॥७६५॥ 764 लतावेष्टितकाख्यं च कर्णयुग्मप्रकीर्णकम् । नवरत्नमुखं चेति पश्चाशच्चालकाः स्मृताः ॥७६६॥ 765
चालकों के पचास भेद कहे गये हैं--१. विश्लिष्टवर्तित, २. वेपथव्यञ्जक, ३. अपविद्ध ४. लहचक्र सुन्दर, ५. वर्तनास्वस्तिक, ६. संमुखीनरथाडा, ७. पुरोदण्डभम, ८. त्रिभंगीवर्णसारक, ९. देल, १०. नीराजित ११. स्वस्तिकाश्लेष, १२. वामदक्षतिरश्चीन, १३. वर्तनाभरण, १४. भियोंसवीक्षाबाह्य, १५. मौलिरेचितक, १६. मणिबन्धासिकर्ष, १७. अंसवतुनिक, १८. आदिकूर्मावतार, १९. कलविङकविनोद, २०. मण्डलाग, २१. चतुष्पत्राब्ज, २२. बालव्यञ्जन चालन, २३.विरुडिबन्धन, २४. विश गाटकबन्धन, २५. कण्डलिचारक, २६. धनराकर्षण, २७. हारदामविलासक, २८. समप्रकोष्ठ चलन, २९. मुरजाडम्बर, ३०. तिर्यग्यतस्वस्तिकाग्र ३१. देवोपहारक, ३२. अलातचक्र, ३३. साधारण, ३४. उरचकसंबाध, ३५. मणिबन्धगतागत, ३६. तार्यपक्षविनोदक ३७. धनवल्लीवितामक, ३८. तिर्यकताण्डव, ३९. व्यस्तोप्लतिनिवर्तक ४०. कररेचितरश्न ४१. मण्डलाभरण, ४२. आटबन्धविहार, ४३. शरसन्धान, ४४. पर्यायगजदन्तक, ४५. अंसपर्यामनिर्गत, ४६. त्रिकोणस्वस्तिक, ४७. रयनेमिसम ४८. लतावेष्टित, ४९. कर्णयग्मप्रकोणक और ५०. नवरत्नमुख ।
१. विश्लिष्टवर्तित
विधाय स्वस्तिकौ यत्र तिर्यगेको विलोडितः । अपरः पार्श्वयोर्यत्राशीर्षमूर्ध्वमधस्तथा । लोडितः स्यात् तदाख्यातं सद्भिर्विश्लिष्ट वर्तितम् ॥७६७॥
766
.