________________
हस्त संचालन क्रियाओं का निरूपण नृत्यज्ञैर्यदि रेच्यन्ते बाहवो बहुभङ्गिभिः। 752
बहुधा चालनानि स्युस्तदा तान्यधुना ब्रुवे ॥७५४॥ । जद निपुण अभिनेता अनेकानेक भाव-भंगिमाओं से बाहुओं को गतिशील करते हैं, तब बहुधा नाना प्रकार की संचालन-क्रियाएं बनती या उत्पन्न होती हैं । यहाँ उनका निरूपण किया जा रहा है।
विश्लिष्टवर्तितं त्वाद्यं वेपथुव्यञ्जकं परम् । 753 . अपविद्धं ततो ज्ञेयं लहरीचक्रसुन्दरम् ॥७५५॥ वर्तनास्वस्तिकाख्यं च सम्मुखीनरथाङ्गकम् । 754 पुरोदण्डभ्रमाख्यं च त्रिभङ्गीवर्णसारकम् । दोलं नीराजिताख्यं च स्वस्तिकाश्लेषचालनम् ॥७५६॥ 755 वामदक्षतिरश्चीनं वर्तनाभरणं तथा । मिथोंसवीक्षाबाह्याख्यं मौलिरेचितकं ततः ॥७५७॥ 756 मणिबन्धासिकर्षाख्यमंसवर्तनिक तथा । आदिकूर्मावताराख्यं कलविङ्कविनोदकम् ॥७५८॥ 757 मण्डलानं ततः पश्चाच्चतुष्पत्राब्जसंज्ञितम् । बालव्यजनकं चान्यत् ततो विरुडिबन्धनम् ॥७५६॥ 758 विशृङ्गाटकबन्धाख्यं तथा कुण्डलिचारकम् । धनुराकर्षणाख्यं च हारदामविलासकम् ॥७६०॥ 759 समप्रकोष्ठबलनं मुरजाडम्बरं ततः । तिर्यग्यातस्वस्तिकानं ततो देवोपहारकम् ॥७६१॥ 760