________________
किरीटादयः ] नृ० २० को०- उल्लास १, परीक्षण १.
कलापं हस्तकं प्राहुः केचिच्छेषकणं (रं) त्वनुं । अभिनेये फणीशेऽमुं तथा भूमीश्वरे जगुः ॥ ।। इति 'कलापः ॥ १७ ॥
कलाप एव शीर्षत्थः (स्थः) किरीट इति कथ्यते ॥ ॥ इति किरीटः ॥ १८ ॥
*
कूर्परौ पार्श्वलग्नौ चेत्स्यातां पुष्पपुटाभिधे । तदा स्याचषको हस्तः पाणिपात्रे नियुज्यते ॥ ॥ इति चषकः ॥ १९ ॥
*
उत्तानो वामहस्तश्चेत् पताकस्तदुपर्यपि । चलत्संवंशहस्तश्चेत् पर (१ परः ) स्याल्लेखनस्तदा । लेखने विनियोज्योऽयं नृत्याभिनयगोऽपि च ॥ ॥ इति लेखनः ॥ २० ॥
*
एते 'विंशति संख्याकाः संयुता हस्तकाः स्मृताः । अथ नृत्ताख्यहस्तानां प्रपञ्चमपि दध्महे ॥ प्राgat' actrast वक्षसोऽष्टाङ्गुलान्तरे । समान कूर्परस्कन्धौ चतुरस्रावुदाहृतौ । आकर्षणे समाख्यातौ मुक्ताहारस्रगादिनः ॥ ॥ इति चतुरस्रौ ॥ १ ॥
*
हंसपक्षाख्यकरयोः 'समयोश्चेद्यदेककः । उत्तानोऽधो व्रजत्यन्यो वक्षसो यात्यधोमुखः ॥ तदोद्वृत्तौ समाख्यातौ तालवृन्तनिरूपणे । तावेव तालवृन्ताख्यौ चतुरस्रविशेषितौ ॥ हंसपक्षीकृतौ तौ तु व्यावृत्तिपरिवर्तितौ । sant हस्तकौ तौ तु जयशब्दे नियोजितौ ॥ इत्युत्तौ ॥ २ ॥
*
६७८
६७९
६८०
६८१
६८२
६८३
६८५
६८६
10
६८४ 20
तुल्यांश (?) कूर्परौ तिर्यग्भूतौ संमुखस्थत लौ ।
1
1 A कपालः BC कपोलः । 2 of कलाप एवं शीर्षस्थः | Vipradāsa भ. को . पृ. १३६ । 3 B0 ° निघे । 4 ABO इतिति च' । 5 BC °तिरव्या' । 6 BO दघ्नहो । 7 BC प्राङ्मुखो । 8 Bc drop समयो । 9 ABC मुखतस्तलौ । of संमुखस्थतलौ । सं. र. अ. ७ श्लो. २२१ ।
1
८ नृ० रत्न०
15
25