________________
नृ०० को०-उल्लास १, परीक्षण १ [स्वस्तिकादयः मत्तीभूय पश्चाच व्यत्रीभूतौ खपार्श्वगौ। हंसपक्षौ तलमुखौ मधुरे मईलध्वनौ ॥
॥ इति तलमुखौ ॥३॥ हंसपक्षकराश्लिष्टखस्तिकः खस्तिको करौ ॥
_इति स्वस्तिकौ ॥ ४॥ तावेव 'विप्रकीर्णाख्यौ झटिति खस्तिके च्युते । पराजुखावुन्नतायौ नीचाग्रौ वा व्यवस्थितौ । कुचाभ्यां पुरतो हंसपक्षौ तौं विप्रकीर्णकौ ॥
इति विप्रकीर्णको ॥ ५॥ पताको स्वस्तिकीभूय व्यावृत्तपरिवर्तने (? वर्तितौ)। कृत्वा वाममथोत्तानमरालं रचयेत्करम ॥ अधोवकं दक्षिणं च खटकामुखतां गतौ। चातुरस्रेण कथितावरालखटकामुखौ ॥ पनकोशावथोद्धास्या व्यावृत्तपरिवर्तितौ। .. अरालौ खस्तिकाकारौ जायेते खटकामुखौ ॥ चातुरख्याविशेषे तावरालखटकामुखौ । 'वणिजां सचिवादीनां वितर्केऽसौ प्रयुज्यते ॥ अथवा हृदयाग्रस्थः प्रामुखः खटकामुखः । परोराला प्रोन्नताग्रस्तिर्यगल्पप्रसारितः॥ परस्परान्यपार्श्वस्थौ खपाधै वा व्यवस्थितौ । तालान्तरौ तदा प्रोक्तावरालखटकामुखौ ॥
इत्यरालखटकामुखौ ॥६॥ भुजाग्रकूपरासेषु सविलासेषु चेत्करौ । भूत्वा पताको व्यावृत्तं विधाय भवतो द्रुतम् ॥ अधस्तलौ तदाविद्धवक्रो नृत्यकरौ मतौ। केचित् पताकयो स्थानेशालौ तौ संप्रचक्षते । विक्षेपवलने चैव विनियोग प्रचक्षते ॥
इत्याविद्धवक्रो ॥७॥
15.
___1 ABO वप्र । 2 ABC °पक्षोस्तै। 3 B0 °णिकौ। 4 of Asokamalla पताको स्वस्तिकीकृत्य व्यावृत्तपरिवर्तितौ । (folio 15b) 5 ABO °वामपथो । क्रमात् कृत्वा यत्र वाममुस्तानारालमाचरेत् । सं.र.अ.७ श्लो. २२५ । 6 ABC °वण्य° । 7 ABO मणिजां । of वणिजां । सं. र. अ.७ श्लो. २२७ ।