SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ ०र० को-उल्लास १, परीक्षण १ [अवहित्यादयः विवाहस्थाननयने तथा शिशै)लशिलादिनः। .. वृक्षादीनां चालने च कर्तव्यः स्याद्गतागतः ॥ ६६९ ॥ इति गजदन्तः ॥ ११ ॥ शुकतुण्डावधोवक्री हृदयाभिमुखौ करौ। कृत्वाधो नीयमानो चेदवहित्यस्तदोदितः। दौर्बल्यौत्सुक्यनिःश्वासगात्रकार्येष्वसौ भवेत् ॥ . ॥ इति अवहित्थः ॥ १२॥ मृगशीर्षों हंसपक्षावथवा सर्पशीर्षको। पराअखौ स्वस्तिकत्वं प्राप्तौ स्याद्वर्धमानकः॥ खस्तिकेन विना भूतौ तावेनं केचनाभ्यधुः। द्वारवातायनादीनां कपाटोद्धाटने मतः॥ श्रीमत्कीर्तिधराचार्यों द्वितयं निषधं करं। वर्धमानाभिधं प्राह विनियोगस्तु पूर्ववत् ॥ ॥ इति वर्धमानः ॥ १३ ॥ wwmam 15 सुश्लिष्टाग्रौ पताको चेत् हस्तौ []योगदस्तदा। 'मेलने प्रीतियोगे च परस्परमयं मतः॥ ॥ इति प्रयोगप्रदः ॥१४ ।। र किञ्चित् श्लिष्टभुजावेव पताको खस्तिकीकृतौ । आलिङ्गनो भवेद्धस्त आलिङ्गनविधौ मतः॥ ॥ इत्यालिङ्गनः ॥१५॥ श्लिष्टौ मिथश्चेच्छिखरौ करौ द्विशिखरस्तदा । शयनार्थेऽङ्गुलिस्फोटे नास्तीति कथनेऽपि च ॥ ॥ इति द्विशिखरः ॥१६॥ 25 सभाधीशमुखं हस्तं कृत्वोर्ध्वविरलाङ्गुलिः। अस्य पृष्ठे द्वितीयोऽपि तदङ्गुल्यन्तराङ्गुलिः ॥ ६७७ उभयोः करयोः प्रान्ते तथाङ्गुष्ठौ बहिर्गतौ। ।। 1 शैलशिलादिनः. of सं. र. अ. ७ श्लो. २०७ शैलशिलोत्पाटे। 2 BG सेलने ।
SR No.034221
Book TitleNrutyaratna Kosh Part 01
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1957
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy