________________
..
10
कपोतादयः] नृ० र० को०-उल्लास १, परीक्षण
एभिश्चतुर्भिः सहिता अष्टाविंशतिरयुतहस्ताः। . ... भवेतां यत्र संश्लिष्टे पताकस्य तले मिथः। .. .. अञ्जलि म हस्तोऽयं विनियोगोऽस्य कथ्यते ॥ धार्यः क्रमात् शीणि वके चक्षुर्देशे नमस्कृतौ। देवताया गुरोश्चैवं ब्राह्मणानां नृभिस्त्वयम् । नियतो नियतस्थाने स्त्रीमिरेष प्रयुज्यते ॥
इत्यञ्जलिः ॥१॥ करावक्लिष्टतलको श्लिष्टमूलाग्रपार्श्वको। कपोताकृतितो हस्तः कपोतः कीर्तितो बुधैः ॥ ६४१ इममेव परे प्राहुः कूर्मकं नाव्यवेदिनः। विनये गुरुसम्भाषे प्रणामे प्राङखो मतः॥ वक्षःस्थः कम्पितः कार्यः स्त्रीकापुरुषयो भये । स खेदवाक्याभिनये नेदानीमितिसूचने ॥
६४३ इयत्तायाः परिच्छेदेऽङ्गुलिः स्पर्शनपूर्वकम् । विमुक्तोऽयं बुधैः कार्यों युक्तितोभिनयान्तरे ॥ ६४४ 15
॥ इति कपोतः ॥२॥ अङ्गुल्यो यत्र करयोरन्योन्यस्यान्तरेषु च । अन्तर्बहिर्वा दृश्यन्ते निर्गताः स तु कर्कटः ॥ परामुखतलः किश्चिदन्तीताखिलाङ्गुलिः। ऊर्ध्व पार्श्वेऽग्रतो वा स्यात् कामावस्थाश्रमोटने ॥ .. ६४६३० बहिर्गताङ्गुलिः स्थूलजरठस्य(जठरस्य) निरूपणे। जरठः क्षेत्रगः (जठर-क्षेत्रगः) कार्यो ।
__ मनाक् चक्राङ्गुलिः पुनः॥ शंखस्य धारणे कार्यों ज़म्भादौ बहिरङ्गुलिः। . खेदेङ्गुलीनां पृष्ठे स्याद्धनू राजाभिषेचने । मूर्ध्नि धार्याः(यों) द्विस्त्रिायं लानकार्ये] प्रयुज्यते ॥ ६४८ः
॥ इति कर्कटः ॥३॥
___ 1 BG षयोम। 2 RC परिच्छेदगुलिः। 3A तु। 4 A0 पार्श्वग्र। 5 of जठरक्षेत्रगः सं. र.अ.७ श्लो. १९१ । 6 The missing words are supplied from Asokamalla's work on Nrtya. cf ....."नानकर्मणि । द्विस्त्रिो मूर्ति संयोज्यो गृहे तु स्यादधस्तलः । folio 11 A of the ms.