________________
लक्ष्यः] नृ० १०. ० उल्लास, परीक्षण १
कृते मना
५७१
अनामिकाकनीयस्य विरलेऽस्यैव चेतुः स्यातां तदा श्यात् खटकामुरा ५७० उत्तानोऽयं स्रुगादाने चामरस्यापि धारणे । प्रसूनावचये बाणाकर्षणे दर्पणग्रहे ' ॥ बल्गाग्र हे पत्रवृन्तच्छेदने वीटिकाग्रहे । शरमन्थाकर्षणे च लोकयुक्तिमवेक्ष्य च । पेषणे कुङ्कुमादीनामिमी कार्यावधस्तलौ ॥ ॥ इति खटकामुखः ॥ ९ ॥
तर्जन्यनामिकेऽत्यन्तवक्रेऽरालस्य चेत् स्थिते । शुकतुण्डस्तदा हस्त ईर्ष्यायां प्रेमकोपतः॥ सापराधे बिके 'ताक्षपाते 'लेखधारणे । वीणादिवादने चास्य प्रयोगः कैश्विदिष्यते ॥ न त्वं नाहं न मे कृत्य मित्यसंबन्ध भाषणे । बहिः क्षिप्ताङ्गुलिः सः स्यात् सावज्ञे तु बिसर्जने । अन्तर्मध्याङ्गुलिः स स्यात् सावज्ञावाहने तथा गा ॥ इति शुकतुण्डः ॥ १० ॥
तर्जन्यङ्गुष्ठमध्याः स्युरूर्द्धास्त्रेताग्निवत् स्थितः । वक्रानामा पतिर्ध्वाः काले हस्तके भवेत चुचुकाभिनये चिबुकग्रहणे शिशोः । बिडालस्य पढ़े 'कार्यः कुसुमे चम्पकस्य चि मिते ग्रासे फलेऽस्येव रत्नाद्यभिनये ऽपि ॥ #1, æfa mg15; 11, 22, 41
साङ्गुष्ठाङ्गुलयः किञ्चित्कुश्चिता' बिरलास्तथा । अलमाया भवेयुश्चेत् पद्मकोशस्तदा करः ॥ .: पुष्पाणां ग्रहणे नांदीपिण्डदाने च विस्तृतः । भूमिस्थितार्थग्रहणे कुञ्चिताग्रस्त्वधोमुखः ॥ फुल्लाब्जेन्दीवरादौ तु संश्लिष्टमणिबन्धकौ ।
1
५७२
5
.५७४
T
५७३ 19:
५७५ 15
५७६
५७७
५७८
1.
५७९
1 4BO दर्पणामहे । 2 BO प्रेमके यतः । 3 ABC 'क्षेपाते। 4 ABC लेषधारणे । 5 ABC कार्य | 6 ABC ° नये नच | 7 ABC किंचि कुचिता ।
ऐ
20
ट
25