________________
gm
को उल्लाको परीक्षण १ नाकारसनी सादयं मातावषि, वीप्सया मण्डलाहल्या यौविलय भवेत् ।। कामिनीनां शपन्धे तथा तेषां विकीनी। पासासंभाषणेऽयं प्रयुज्यते ॥ .. पुनः पुनर्वहिः क्षिप्ताहुलियुक्तिमुपाश्रितः। त्रिपाताकोदिते कर्मण्यलिलेऽयं प्रयुज्यते । त्रिपताकेऽप्यरालोक्तं स्त्रीणां पुंसां गुज्यते। इति व्यवस्थया केचिदाचार्याः संप्रचक्षते ॥
। ॥ इत्यरालः ॥५॥ तलमध्याग्रसंलग्ना अमुल्यः लिष्टसंधयः। अङ्गुष्ठो मध्यमापृष्ठसंलग्नो मुष्टिहस्तकः ॥ मल्लयुद्धे खङ्गकुन्तनिस्त्रिंशादिग्रहे तथा। संवाहने दोहने चाग्नगाङ्गष्ठश्च धावने ॥ प्रकोष्ठग्रहणे चापि रसनिष्कर्षणे तथा। Tire 'रसवद् द्रव्यतो लोके युक्तितः स्यात् करद्वये ।।
॥ इति मुष्टिः ॥६॥
स एवोकृताङ्गुष्ठः शिखरः परिकीर्तितः। शक्तितोमरयोर्मोक्षे ऽलक्तकोत्पीडनेऽपि च ॥ कुशाङ्कुशधनुर्वल्लीग्रहणेऽधररञ्जने। अलकोत्क्षेपणे 'कार्ये कार्यो मुष्टिस्तु युज्यते ॥
॥ इति शिखरः ॥ ७॥ अग्रदेशेन चेल्लग्नाङ्गुष्ठाग्रेणैव तर्जनी। एतस्यैव तदा हस्तः कपित्थः कथितो बुधैः॥ धारणे कुन्तवज्रादेः शराकर्षादिकर्मणि। चक्रचापगदादीनां ग्रहणे च प्रयुज्यते। यथाभूतार्थकथने नियोगे शिखरस्य च ॥
॥ इति कपित्थः ॥ ८॥ .
.... 1 ABG वधि। 2 ABC यथो। 3 ABC संप्रचक्ष्यते। 4 ABO निलंश। 5ABO रसव ;व्यतो। 6 ABO °क्षो। 7 ABC कार्यः कार्ये। 8 ABE प्रादिश of. धारणे कन्तवजयोः सं. र. अ. ७. श्लो. १३२ ।