________________
६५
-15
womलादयः] नृरूको उल्लास , परीक्षण
मध्योपम्ये(?) तथा लिष्टौ तिर्यगन्धोपसन्धुली। कर्णक्षेत्रात कार्यः कर्णाभरणधारणे ॥
५४६ असंयुतोर्ध्वगामिभ्यामुच्छ्रिताभ्यां खपात। अर्धचन्द्रकराभ्यां चाभिनयो (? नेयो) मालकाला शहत्याभिनयो शेयो मुखक्षेत्रगते द्वये। पुरतः कलसे स्यातां करावन्योन्यसन्मुखौ। कटके मण्डलावृत्या मणिबन्धप्रदेशगः॥
॥ इत्यर्धचन्द्रः ॥ ३॥ अनालिष्टा मध्यमायाः पृष्ठे स्यात्तर्जनी यदा। त्रिपताकस्य विज्ञेयस्तवासी कर्तरीमुखः॥
५४९० अलक्तकाविना पावरञ्जने स्थावधोमुखः। तदेवाग्रतः कार्यों बुधैर्मार्गप्रदर्शने ॥ नासिकाक्षेत्रतः कार्यः कर्णान्तिकमुपाश्रितः। दर्शने शीर्षगावेतौ शृङ्गाभिनयने मतो॥ वितर्कितेपराधे च पतने 'मरणे तथा । क्षेप्तव्योऽधोमुखो व्यस्ततर्जनिश्चलवङ्गुलिः ॥ उत्तानालिरग्रस्थस्तद्वत् स्याल्लेख्यवाचने । द्वित्रियं प्रयोज्यं स्यादिति तद्वेदितां मतम् ॥
॥ इति कर्तरीमुखः ॥ ४ ॥ अङ्गुष्ठः कुचितो यत्र तर्जनीचापवनता। आकुचिता पूर्वपूर्वपार्श्वगा मध्यमादिकाः ।। भवन्ति यत्र विज्ञेयस्तत्रारालकरो बुधैः। हृदयक्षेत्रगोऽयं स्यावाशीर्वादादिकर्मणि। खेदापनयने भालक्षेत्रात्कार्य त्वधोमुखः॥ असंबद्धप्रलापे स्वाहहिः क्षिप्ताङ्गुलिस्त्वयम् । श्राद्धकर्मादिके तज्ज्ञैः प्रयोज्योऽयं बहिर्मुखः ॥ पतवलिराहाने जनसंघे तथा ब्रजन् । प्रदक्षिणे देवतानां भ्रमन् स स्यात् प्रदक्षिणम् ॥ ५५७ अगुल्यनः खस्तिका स्याद्विवाहे द्वयसंगमात् ।
बलोत्साहभृतिस्थैर्यगर्वगाम्भीर्यसूचने ॥ on 1 ABO तिर्मन्यो। 2 B0 करभ्यां। 3 B0 मुष। 4 80 मरणे भरोसा 500 'ज्यस्या। 6 ABO त्कार्यत्व । 7 ABO बहिमुखः।
.
20
4.
...
.
१९४०
५५८30