SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ ' को उल्लास १, परीक्षण १ [नि एतस्यैव यहा कासानिका क्रियले तक। त्रिपताक 'विजानीयावमिनेयमयोच्यते । एष वध्यादिमङ्गल्पद्रव्यस्पर्शादिषु स्मृतः ॥..... कुञ्चितो;ङ्गुलिन्द्रः स्यादाहाने पसबुखः। अधस्तलो पहिः क्षिप्ताङ्गुलिद्वन्द्रस्त्वनावरे ॥ . प्रणामे मस्तकगतः कर्तव्यः पार्थतस्तलः। अश्रुप्रमार्जने च स्थापयोगच्छदनामिकः ॥ ५३५ आह्वानेऽङ्गुलियुग्मस्य कुश्चने स्यादवाखः । उत्तानाङ्गुलियुग्मस्तु बदनोन्नमने भवेत् ॥ संशये क्रमतोऽङ्गल्यौ कर्तव्येऽस्मिन्नतोनाते। . अधोमुखों भ्रमन् शीर्ष प्रान्त उष्णीवधारणे ॥ तादृशो मस्तकादूर्व कार्यो मुकुटधारणे। तिलके स्याब्रुवोर्मध्यादूर्ध्वगामी ललाटगः ॥ अलकस्यापनयने त्वलिकलकसंश्रितः। विकृते गंधवाकशब्दे नासास्यश्रोत्ररोधनम्। क्रमात् कुर्वनङ्गुलीभ्यां विद्वद्भिर्विनियुज्यते। क्षुद्रपक्षिषु च स्रोतस्यल्पे तुच्छेऽनिलेऽपि च ॥ ५४० क्रमादूर्ध्वमस्तिर्यकटिक्षेत्रगतः करः। अधोमुखचला कुल्यो दधदेषः प्रयुज्यते॥ अत्रे 'संमार्जने नेत्रक्षेत्रगां बजती मधः। अनामिकां दधत् कार्यो लोकाच्छेषेऽमिनीयते ॥ ॥ इति त्रिपताकः ॥२॥ अङ्गुल्यो वितताः श्लिष्टा एकतोऽन्यत्र पारपत्। अङ्गुष्ठः क्रियते यस्य सोर्धचन्द्रः स्मृतो बुधैः॥ उपर्युत्तानितोऽर्धेन्दौ कपोलफलकं दपत्। पराक्थुखः स्यात् खेदे तु पलान्निकाशमादिषु । परामुखोऽग्रतो गच्छन् लोकयुक्तिमवेक्ष्य च। कटिक्षेत्रगतौ स्यातां "रस? शोमायामधोमुखी ५४५ ___1 विविजा। 20 मुस्रोमुखो। 3 80 शीर्षप्रात। 4 ABO मध्यो । 5 B0 चतस्रोत । 6 80 चलङ्गल्यौ। 7 ABC समार्जने । 8 B0 धमः। 9 80 कांदत। 10 Bए-वार।
SR No.034221
Book TitleNrutyaratna Kosh Part 01
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1957
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy