SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ र को०-महान १, परीक्षण । पक्षमयोतको दण्डपक्षौ गरुडपक्षको । ऊर्ध्वमण्डलिनी हस्तौ पार्श्वमण्डलिनी तथा उरोमण्डलिनौ ताभ्यामुरम्माधिमण्डली : मुष्टिकखस्तिकावन्यो नलिनीपनकोशको। अलपमानुल्वणी व वलितौ ललितौ तथा । . वरदाभयदी चेति द्वात्रिंशवृत्यहस्तकाः॥.. लताख्यौ यो करी तो तु नृत्याभिनयगोचरौ। संप्रदायाधुक्तिबलाल्लोकाचात्र विशेषधीः॥ क्रमावशीतिरेवं स्युः सर्वे संभ्य हस्तकाः। कुञ्चिताङ्गुष्ठको यत्र तर्जनीमूलमाश्रितः॥ ऋजुश्लिष्टाङ्गुलिझंयः पताकस्तालतः समः। राज्ञां प्रतापाभिनये प्रशंसागर्वयोरपि ॥ प्रेरणायां प्रहारे च प्रोञ्छने प्रतिषेधने। छेदे प्रधाने गोप्याथै पुष्करादेश्च वादने । आदर्श याचने लक्ष्णमर्दने तालिकादिके। स्पर्श विभजने वस्तुनिर्देशेऽयं प्रयुज्यते ॥ ज्वालायूर्वाभिनयने स्थादूर्ध्वप्रचलाङ्गुलिः। तथाविधोपयोगच्छन् स्यात् धाराथभिनये करः॥..... ५२६ ऊर्ध्व गच्छन् नु स्मृतेषु पक्षिपक्षे कटिस्थितः। ...... 'मृदङ्गादिप्रहारेषु स्थावधो ववतः करः॥ मुखप्रदेशमागच्छन् नाभिदेशः सपार्वत।... पाषाणादिस्थूलबस्तुग्रहणे ताहशः स च ॥ .. उत्पाटनेऽन्योन्यमुखं पताकाद्वितयं भवेत् । सरःपल्वलनिर्देशे खस्तिकीभूय विच्युतम् ॥ कार्य पतामाद्वितयं विलिष्य स्वस्तिकीकृतम्।। क्षालनेऽन्यमधिष्ठाय शीघ्र घर्षन् भवेत् कर। तथाविधः शनैर्मन मर्वने मार्जनेऽपि च । खस्मिन् पार्वे कंपमानः प्रतिषेधे भवेदसौ ॥ वायूनिवेगेश्यो 'गच्छन्नुच्छ्रित प्रचलाङ्गुलिः। .. अन्येशविनयेष्वेतं राजराजोपदेशतः। लोके युक्तिमवेक्ष्यात्र पताकं योजयेद्बुधः॥ ॥ इति पताकः ॥१॥ 1 ABO मृदानादि । 2 80 गच्छन् त्रु। 3 ABO प्रि० । 4 50 पताकयो।
SR No.034221
Book TitleNrutyaratna Kosh Part 01
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1957
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy