________________
५०६
५०८
५०९
is toto-उल्लास १, परीक्षण भनेकार्येषु समलियोगाथैर्यवार्यता 'आशियामिनयेष्वेव प्रयोगादर्थता तथा। सोअप प्रयोगो लभते लोकात् 'खशास्त्रतोऽपि च ॥ ५०५ नियतव्यास्ततश्चैते लोकशास्त्रानुसारता। पताकस्निपताकश्चार्धचन्द्रः कर्तरीमुखः। अरालमुष्टिशिखरकपित्थखटकामुसा॥ शुकतुण्डय कालपनकोशोऽलपल्लवः । सूचीमुखः सर्पशिराश्चतुरो मृगशीर्षकः ॥
५०७ हंसास्यो हंसपक्षश्च भ्रमरो मुकुलस्तथा। ऊर्णनाभश्च संदंशस्ताम्रचूडः करः परः॥ .. चतुर्विंशतिरित्येते हस्तकाः स्युरसंयुताः।.. अभिनेयपरत्वेन कचित् स्युः संयुता अपि ॥ . उपधानः सिंहमुखः कदम्पश्च निकुशकः। एतैः संमिलिता भूत्वा स्युरष्टाविंशतिश्च ते ।। अञ्जलिश्च कपोतश्च कर्कशः स्वस्तिकस्तथा। खेडका वर्षमानाख्य उत्सङ्गो निषधस्तथा ॥ दोलः पुष्पपुटश्चैव तथा मकरसंज्ञकः ।, गजवन्तो बहित्यश्च वर्धमानस्तथैव च ।.. त्रयोदशैते विज्ञेया संयुता हस्तका बुधैः॥ योगप्रवालिङ्गनाख्यौं करो द्विशिलरस्तथा। कलापकः किरीटश्च बकपश्चाथ लेपनः॥::: सप्तैते हस्तका सन्ति बृहदेशीविदां मत्ते। अष्टाचत्वारिंशदेते भवन्त्यभिनये कराः ।। ५१४ चतुरस्रावयोवृत्तावन्यौ तलमुखाभिधौ।.. खस्तिको विप्रकीर्णाख्यावरालखटकामुखौ ॥ आविद्ध'वक्री सूच्यास्यौ रेचितावर्धरेचितौ। . तथार्य)चतुरस्राख्यौ हस्तावुत्तानवनिता ॥ नितम्बो पल्लवाख्यौ च केशवधाभिधौ करौ ।
लताख्यौ करहस्तौ च पक्षवञ्चितकाभिधौ॥ . 140 °धाः, Bधा। 2A आगिकामि'; BO आगिमि। 3 ABO 'धास्त । 4Hour 1 5 50 मुखा। 6 30 बद्धमानास्या। 7 ABO वयो। 8 ABO.हत्या ।