________________
कमे शिरोमेवाः] रसको उहास-१, मीक्षण १ खभावावस्थितं सीता खिताबुतं मीकि अनेनैवोक्तपूर्व तु शिरसियग्नतोगतर
इति निश्चितम् ॥ ११॥ . . परावृत्तं तु तच्छी प्रत्यातमुखं तु तत्। .. परावृत्तानुकरणे पृष्ठतः प्रेक्षणेऽपि च । 'लज्जाविजनिते कार्य 'मुलापसरणेऽपि च ॥
॥ इति परावृत्तम् ॥ १२॥ मस्तकं मण्डलाकारमामितं परिवाहितम् । स्कन्धौ किञ्चिदिवाश्लिष्यदेतदारात्रिकं मतम् ॥ ४९९ हर्षेऽनुमोदने क्रोधे विचारे विस्मये स्मिते। लजाकृते तथा मौने प्रियानुकरणेऽपि च । कार्यमाहुरिदं तज्ज्ञाः परामिप्रायवेदने ॥
॥इति परिवाहितम् ॥ १३॥ .. : पार्श्वतो विनतग्रीवं किञ्चिवचितमुच्यते। व्याधी मोहे च मूच्र्छायां चिन्तायां मदनिद्रयोः। स्कन्धानतमिहेव स्यादन्तभूतं शिरोऽन्तरम् ॥ ५०
॥ इत्यश्चितम् ॥ १४॥
॥इति चतुर्दशविघं शिरः॥ - [अथ वेणीधम्मिल्लः ।]
. वेणीकृतास्तथा मुक्ता पद्धाः स्तब्धकचा. माताः। 20 मोटको जूटको वीरबन्धि िफलकस्तथा ॥ नारिंगी चैव धम्मिलकुन्तलः संनिवृन्तकः। .. 'यावग्रन्थिः कुशग्रन्थिब्रग्रन्थिश्च गुम्फितः।। मूलप्रन्थिस्तथा मध्यप्रान्तप्रन्थिस्तथैव च ॥ इलायनेकशथैव ज्ञातव्याः संयताः कचाः। कुटिलो लम्बितबदजुर्वक्रस्तथाग्रगः। शिरोमध्यगतः कर्णोपरिगः सं(गोऽसं.)यतो भवेत् ॥ ५०४
॥इति वेणीधम्मिल परिपूर्णः॥ इति धाङ्गिकनृत्यकमः ॥२॥
ii, He:पि 2020 बडा। 3 ABO 'प्रन्थ।ि 4 ABG यायप्रस्थी मानी।